Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
indidriyisati 1
indo 3
indoh 2
indra 14
indrabhuh 1
indrabrrhaspati 4
indradattam 1
Frequency    [«  »]
14 idagamah
14 idamo
14 ikarah
14 indra
14 ivarthe
14 janapado
14 jatu
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

indra

   Ps, chap., par.
1 1, 1, 13 | yuṣme vājabandhavaḥ /~asme indrā-br̥haspatī /~yuṣme iti /~ 2 1, 1, 13 | eva-ikam udāharaṇam - asme indrā-br̥haspatī iti /~tatra tathā 3 1, 2, 37 | tasya-udātto vidhīyate /~indra āgaccha ity āmantritam ādy- 4 1, 2, 37 | udāttaḥ triyate /~tad evam indra āgaccha iti catvāra udāttāḥ /~ 5 2, 1, 59 | viśikha /~nicaya /~nidhāna /~indra /~deva /~muṇḍa /~bhūta /~ 6 4, 1, 49 | indra-varuṇa-bhava-śarva-rudra- 7 5, 2, 93 | vyutpatter aniyamaṃ darśayati /~indra-śabdāt ṣaṣṭhīsamarthāt liṅgam 8 5, 2, 93 | indrasy liṅgam indriyam /~indra ātmā, sa cakṣurādinā karaṇena 9 5, 3, 100| cāmarajju /~rajju /~hasta /~indra /~daṇda /~puṣpa /~matsya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 1, 133| āsani /~eṣa sya te pavata indra somaḥ /~na ca bhavati, yatra 11 6, 3, 133| dīrgho bhavati /~ā na indra vr̥trahan /~nu - karaṇe /~ 12 7, 1, 77 | sa ca udāttaḥ /~akṣī te indra piṅgale kaperiva /~akṣībhyāṃ 13 8, 3, 1 | viṣaye /~matvantasya tāvat - indra marutva iha pāhi somam /~ 14 8, 3, 1 | mīḍhvastokāya tanayāya mr̥la /~indra sāhvaḥ /~kvasor nipātanam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL