Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ikaradigrahanam 1
ikaraditvam 2
ikaragamo 1
ikarah 14
ikaralopah 1
ikaram 1
ikaranirdesat 1
Frequency    [«  »]
14 iccha
14 idagamah
14 idamo
14 ikarah
14 indra
14 ivarthe
14 janapado
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ikarah

   Ps, chap., par.
1 3, 2, 139| 242]~ kṣtorgittvān na stha īkāraḥ kaṅitorītvaśāsanāt /~guṇābhāvastriṣu 2 3, 3, 108| iti prakr̥tam /~akāraḥ /~ikāraḥ /~rādiphaḥ /~rephaḥ /~matvarthāc 3 4, 4, 128| iṣo māsaḥ /~ūrjo māsaḥ /~ikāraḥ - śucirmāsaḥ /~rephaḥ - 4 6, 3, 28 | ānaṅ, ītvaṃ ca bādhitum ikāraḥ kriyate /~vr̥ddhau iti kim ? 5 6, 3, 40 | 3.40:~ svāṅgād uttaro ya īkāraḥ tadantāyāḥ striyāḥ na puṃvad 6 6, 3, 139| upamānāc ca (*5,4.137) iti ikāraḥ samāsāntaḥ /~karīṣagandherapatyam 7 6, 4, 65 | START JKv_6,4.65:~ īkāraḥ ādeśo bhavati ākārantasya 8 6, 4, 172| caurī, tāpasī iti ṇāntād api īkāraḥ siddho bhavati /~tācchīlye 9 7, 1, 39 | sugātriṇā iti prāpte /~īkāraḥ - dr̥tiṃ na śuṣkaṃ sarasī 10 7, 1, 58 | uccāraṇārtho niranunāsika ikāraḥ paṭhyate /~amaṃsta ity evam 11 7, 2, 104| kutra /~kuha /~tihoḥ iti ikāraḥ uccāraṇārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 7, 3, 39 | vilālayati, vilāpayati /~ ī iti īkāraḥ praśliṣyate, tataḥ īkārāntasya+ 13 8, 2, 4 | udāttanivr̥ttisvareṇa ayam īkāraḥ udāttaḥ, tasya sthāne yaṇādeśaḥ 14 8, 2, 17 | eva matvarthīyo 'yam īkāraḥ chandasīvanipau iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL