Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
idamesamatisayena 1
idametattadbhyah 1
idamiyam 1
idamo 14
idampradhana 1
idamprathamah 4
idamprathamakah 1
Frequency    [«  »]
14 hanah
14 iccha
14 idagamah
14 idamo
14 ikarah
14 indra
14 ivarthe
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

idamo

   Ps, chap., par.
1 2, 4, 32 | idamo 'nvādeśe 'ś anudāttas tr̥tīyā- 2 2, 4, 32 | anavādeśo 'nukathanam /~idamo 'nvādeśa-viṣayasya -ādeśo 3 2, 4, 34 | ādeśo bhavati anudāttaḥ /~idamo maṇḍūkaplutinyāyena anuvr̥ttiḥ /~ 4 5, 3, 1 | prayojanaṃ tyadādividhayaḥ idamo vibhaktisvaraś ca /~iha /~ 5 5, 3, 4 | rephe 'kāra uccāraṇārthaḥ /~idamo rhil (*5,3.16) - etarhi /~ 6 5, 3, 11 | idamo haḥ || PS_5,3.11 ||~ _____ 7 5, 3, 16 | idamo rhil || PS_5,3.16 ||~ _____ 8 5, 3, 17 | adhunā iti nipātyate /~idamo 'śbhāvo dhunā ca pratyayaḥ /~ 9 5, 3, 22 | parasminn ahani paredyavi /~idamo 'śbhāvo dyaś ca pratyayo ' 10 7, 2, 108| idamo maḥ || PS_7,2.108 ||~ _____ 11 7, 2, 108| bhavati /~iyam /~ayam /~idamo makārasya makāravacanaṃ 12 7, 2, 109| START JKv_7,2.109:~ idamo dakārasya sthāne makārādeśo 13 7, 2, 110| START JKv_7,2.110:~ idamo makārasya yakārādeśo bhavati 14 7, 2, 113| halādau vibhaktau parataḥ idamo 'kakārasya idrūpasya lopo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL