Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
idadih 1
idadyoh 1
idagama 3
idagamah 14
idagamas 1
idagamasya 2
idagamavikalpah 1
Frequency    [«  »]
14 haladih
14 hanah
14 iccha
14 idagamah
14 idamo
14 ikarah
14 indra
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

idagamah

   Ps, chap., par.
1 6, 1, 59 | etau radhādī dhatū, tayoḥ iḍāgamaḥ radhādibhyaś ca (*7,2.45) 2 6, 4, 30 | añceḥ pūjayām (*7,2.53) iti iḍāgamaḥ /~pūjāyām iti kim ? udaktamudakaṃ 3 6, 4, 31 | syantvā /~syanderūditvāt pakṣe iḍāgamaḥ /~syanditvā /~tatra yadā 4 6, 4, 31 | syanditvā /~tatra yadā iḍāgamaḥ tadā na ktvā seṭ (*1,2.18) 5 6, 4, 42 | sanīvantardha iti pakṣe iḍāgamaḥ /~tad iha sanotyartham eva 6 6, 4, 120| 6,4.73) iti anajāder api iḍāgamaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 7, 1, 62 | etvabhyāsalopayoḥ kr̥tayoḥ iḍāgamaḥ kriyate, tato numāgamaḥ, 8 7, 2, 15 | dvitīyāśritātītapatita (*2,1.24) ti nipātanāt iḍāgamaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 7, 2, 34 | ikārādeśo nipātyate, śapo lugvā, iḍāgamaḥ /~agnirujjvaliti /~ujjvalati 10 7, 2, 47 | eva syāt /~atra+eva nityam iḍāgamaḥ, uttaratra vikalpa eva iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 7, 2, 50 | ktvāyāṃ niṣṭhāyāṃ ca nityam iḍāgamaḥ prāpnoti, tadarthaṃ ktvāgrahaṇaṃ 12 7, 2, 52 | kṣudheś ca ktvāniṣṭhayoḥ iḍāgamaḥ bhavati /~uṣitvā /~uṣitaḥ /~ 13 7, 2, 60 | ātmanepadena samānapadasthasya iḍāgamaḥ iṣyate /~anyatra pratiṣedhaḥ /~ 14 8, 2, 3 | tadā tasya asiddhatvāt iḍāgamaḥ prāpnoti /~plutavikārastugvidhau


IntraText® (V89) Copyright 1996-2007 EuloTech SRL