Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ica 2
icah 1
icca 3
iccha 14
icchabdah 1
icchabdalopah 1
icchami 2
Frequency    [«  »]
14 haladau
14 haladih
14 hanah
14 iccha
14 idagamah
14 idamo
14 ikarah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

iccha

   Ps, chap., par.
1 2, 4, 21 | gamyamānāyām /~ākhyātum icchā ācikhyāsā /~yady upajñeyasya+ 2 3, 2, 188| START JKv_3,2.188:~ matiḥ icchā /~buddhiḥ jñānam /~pūjā 3 3, 3, 6 | bhavati /~lipsā labdhum icchā, prārthanābhilāṣaḥ /~kaṃ 4 3, 3, 96 | arthaṃ vacanam /~iṣestu icchā (*3,3.101) iti nipātanaṃ 5 3, 3, 101| yagabhāvaś ca nipātyate /~icchā /~paricaryāparisaryāmr̥gayāṭāṭyānām 6 3, 3, 132| aprāptasya priyārthasya prāptum icchā /~tasyāś ca bhaviṣyatkālo 7 3, 3, 153| kāma-pravedanam /~kāmaḥ, icchā, abhilāṣaḥ ity anarthāntaram /~ 8 3, 3, 157| icchā-artheṣu liṅ-loṭau || PS_ 9 3, 3, 173| iṣṭasya arthasya prāptum icchā /~prakr̥tyartha-viśeṣaṇaṃ 10 4, 4, 93 | icchayā kr̥taḥ ity arthaḥ /~icchā-paryāya chandaḥ-śabdaḥ iha 11 5, 2, 65 | pratyayo bhavati /~kāmaḥ icchā, abhilāṣaḥ /~dhane kāmaḥ 12 8, 1, 4 | vyāptiviśeṣaviṣayā prayoktur icchā vīpsā /~ punaḥ ? nānāvācinām 13 8, 1, 4 | yugapat prayokturvyāptum icchā vīpsā /~nānābhūtārthavācināṃ 14 8, 1, 4 | kriyāguṇābhyāṃ yugapat prayoktum icchā vīpsā /~grāmo grāmo ramaṇīyaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL