Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ica 2 icah 1 icca 3 iccha 14 icchabdah 1 icchabdalopah 1 icchami 2 | Frequency [« »] 14 haladau 14 haladih 14 hanah 14 iccha 14 idagamah 14 idamo 14 ikarah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances iccha |
Ps, chap., par.
1 2, 4, 21 | gamyamānāyām /~ākhyātum icchā ācikhyāsā /~yady upajñeyasya+ 2 3, 2, 188| START JKv_3,2.188:~ matiḥ icchā /~buddhiḥ jñānam /~pūjā 3 3, 3, 6 | bhavati /~lipsā labdhum icchā, prārthanābhilāṣaḥ /~kaṃ 4 3, 3, 96 | arthaṃ vacanam /~iṣestu icchā (*3,3.101) iti nipātanaṃ 5 3, 3, 101| yagabhāvaś ca nipātyate /~icchā /~paricaryāparisaryāmr̥gayāṭāṭyānām 6 3, 3, 132| aprāptasya priyārthasya prāptum icchā /~tasyāś ca bhaviṣyatkālo 7 3, 3, 153| kāma-pravedanam /~kāmaḥ, icchā, abhilāṣaḥ ity anarthāntaram /~ 8 3, 3, 157| icchā-artheṣu liṅ-loṭau || PS_ 9 3, 3, 173| iṣṭasya arthasya prāptum icchā /~prakr̥tyartha-viśeṣaṇaṃ 10 4, 4, 93 | icchayā kr̥taḥ ity arthaḥ /~icchā-paryāya chandaḥ-śabdaḥ iha 11 5, 2, 65 | pratyayo bhavati /~kāmaḥ icchā, abhilāṣaḥ /~dhane kāmaḥ 12 8, 1, 4 | vyāptiviśeṣaviṣayā prayoktur icchā vīpsā /~kā punaḥ sā ? nānāvācinām 13 8, 1, 4 | yugapat prayokturvyāptum icchā vīpsā /~nānābhūtārthavācināṃ 14 8, 1, 4 | kriyāguṇābhyāṃ yugapat prayoktum icchā vīpsā /~grāmo grāmo ramaṇīyaḥ /~