Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hamspatha 1
han 12
hana 13
hanah 14
hanam 1
hananam 2
hananena 1
Frequency    [«  »]
14 granthah
14 haladau
14 haladih
14 hanah
14 iccha
14 idagamah
14 idamo
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

hanah

   Ps, chap., par.
1 1, 1, 45 | api yathā syāt /~āṅo yama-hanaḥ (*1,3.28) - āhata, āvadhiṣṭa 2 1, 2, 14 | hanaḥ sic || PS_1,2.14 ||~ _____ 3 1, 3, 28 | āṅo yama-hanaḥ || PS_1,3.28 ||~ _____START 4 1, 3, 28 | āyacchete āyacchante /~hanaḥ khalv api -- āhate, āghnāte, 5 3, 2, 49 | āśiṣi hanaḥ || PS_3,2.49 ||~ _____START 6 3, 2, 86 | karamaṇi hanaḥ || PS_3,2.86 ||~ _____START 7 3, 3, 77 | START JKv_3,3.77:~ hanaḥ ity eva /~mūrtiḥ kāṭhinyam /~ 8 3, 3, 82 | START JKv_3,3.82:~ hanaḥ iti vartate /~ayas vi dru 9 3, 3, 83 | START JKv_3,3.83:~ karaṇe hanaḥ iti vartate /~stamba-śabde 10 3, 3, 84 | START JKv_3,3.84:~ karaṇe hanaḥ ity eva /~pari-śabde upapade 11 3, 4, 37 | karaṇe hanaḥ || PS_3,4.37 ||~ _____START 12 6, 4, 135| 135:~ṣakārapūrvo yaḥ an hanaḥ dhr̥tarājñaś ca tasya akāralopo 13 7, 1, 58 | amaṃsta ity evam ādau hi hanaḥ sic (*1,2.24) iti kitvavidhānasāmarthyāt 14 7, 3, 32 | api /~ñṇiti iti vartate /~hanaḥ takārodeśo bhavati ñiti,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL