Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
halader 9
haladerlaghoh 1
haladigrahanasamarthyan 1
haladih 14
haladihsesena 1
haladina 1
haladir 2
Frequency    [«  »]
14 graher
14 granthah
14 haladau
14 haladih
14 hanah
14 iccha
14 idagamah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

haladih

   Ps, chap., par.
1 3, 1, 22 | 1.22:~ eka-aj yo dhātur halādiḥ kriyāsamabhihāre vartate 2 6, 1, 17 | punar ubhayeṣām iti vacanaṃ halādiḥ śeṣam api bādhitvā samprasāraṇam 3 6, 1, 166| bahuvacane ṣaṭtricaturbhyo halādiḥ (*6,1.179) iti vidhānāt 4 6, 1, 179| ṣaṭtricaturbhyo halādiḥ || PS_6,1.179 ||~ _____ 5 6, 1, 179| caturbhyaḥ /~caturṇām /~halādiḥ iti kim ? catasraḥ paśya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 7, 2, 99 | atra tu ṣaṭtricaturbhyo halādiḥ (*6,1.179) ity eva svaro 7 7, 4, 59 | patāpataḥ /~vadāvadaḥ /~halādiḥ śeṣo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 7, 4, 60 | halādiḥ śeṣaḥ || PS_7,4.60 ||~ _____ 9 7, 4, 60 | JKv_7,4.60:~ abhyāsasya halādiḥ śiṣyate, anādir lupyate /~ 10 7, 4, 60 | āśrayaṇāt kvacid api vartamāno halādiḥ anadeḥ sarvatra nivr̥ttiṃ 11 7, 4, 61 | kr̥te dvirvacanam, tatra halādiḥ śeṣe sati abhyāse takāraḥ 12 7, 4, 65 | iyarteḥ laṭi sipi abhyāsasya halādiḥ śeṣāpavādo rephasya latvaṃ 13 7, 4, 68 | vivyathāte, vivyathire /~halādiḥ śeṣeṇa yakārasya nivr̥ttau 14 8, 4, 31 | kr̥tyacaḥ iti vartate /~halādiḥ yo dhāturijupadhaḥ tasmāt


IntraText® (V89) Copyright 1996-2007 EuloTech SRL