Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] haladantad 5 haladantat 3 haladanttad 1 haladau 14 haladav 2 haladeh 10 halader 9 | Frequency [« »] 14 grahanad 14 graher 14 granthah 14 haladau 14 haladih 14 hanah 14 iccha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances haladau |
Ps, chap., par.
1 6, 3, 10 | yūthe paśuḥ yūthapaśuḥ /~halādau iti kim ? avikaṭe uraṇaḥ 2 6, 4, 34 | ikārādeśo bhavati aṅi parato halādau ca kṅiti /~anvaśiṣat, anvaśiṣatām, 3 6, 4, 34 | anvaśiṣatām, anvaśiṣan /~halādau kiti-śiṣṭaḥ /~śiṣṭavān /~ 4 6, 4, 66 | pā jahāti sā ity eteṣāṃ halādau kṅiti pratyaye parataḥ īkārādeśo 5 6, 4, 113| ghuvarjitānām ātaḥ īkārādeśo bhavati halādau sārvadhātuke kṅiti parataḥ /~ 6 6, 4, 114| JKv_6,4.114:~ daridrāteḥ halādau sārvadhātuke kṅiti parataḥ 7 6, 4, 115| anyatarasyām ikārādeśo bhavati halādau kṅiti sārvadhātuke parataḥ /~ 8 6, 4, 115| bibhīvaḥ /~bibhimaḥ, bibhīmaḥ /~halādau ity eva, vibhyati /~kṅiti 9 6, 4, 116| ikārādeśo bhavati anyatarasyāṃ halādau kṅiti sārvadhātuke parataḥ /~ 10 6, 4, 116| jahītaḥ /~jahithaḥ, jahīthaḥ /~halādau ity eva, jahati /~kṅiti 11 7, 2, 85 | 7,2.85:~ rai ity etasya halādau vibhaktau parataḥ ākārādeśo 12 7, 2, 113| START JKv_7,2.113:~ halādau vibhaktau parataḥ idamo ' 13 7, 3, 89 | vr̥ddhir bhavati luki sati halādau piti sārvadhātuke /~yauti /~ 14 7, 3, 90 | vibhāṣā vr̥ddhir bhavati halādau piti sārvadhātuke /~prorṇauti,