Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] grahat 1 grahayati 1 graheh 5 graher 14 grahes 2 grahi 7 grahisista 2 | Frequency [« »] 14 gaty 14 ghañi 14 grahanad 14 graher 14 granthah 14 haladau 14 haladih | Jayaditya & Vamana Kasikavrtti IntraText - Concordances graher |
Ps, chap., par.
1 1, 2, 8 | nitya-arthaṃ grahaṇam /~graher vidhy-artham eva /~svapi- 2 3, 1, 119| asvairiṇi bāhyāyāṃ pakṣye carthe graher dhātoḥ kyap pratyayo bhavati /~ 3 3, 1, 144| START JKv_3,1.144:~ graher dhātoḥ ka-pratyayo bhavati 4 3, 2, 9 | śaktilāṅgalāṅkuśayaṣṭitomaraghaṭaghaṭīdhauṣṣu graher upasaṅkhyānam /~śaktigrahaḥ /~ 5 3, 2, 26 | ekārāntatvam inpratyayaś ca graher nipātyate /~phalāni gr̥hṇāti 6 3, 3, 35 | JKv_3,3.35:~ udi upapade graher dhātoḥ ghañ pratyayo bhavati /~ 7 3, 3, 36 | grahaḥ ity eva /~sami upapade graher dhātoḥ ghañ bhavati, muṣṭiviṣayaś 8 3, 3, 45 | ni ity etayoḥ uapadayoḥ graher dhātoḥ ghañ pratyayo bhavati 9 3, 3, 46 | eva /~pra-śabde upapade graher dhāto ghañ pratyayo bhavati 10 3, 3, 52 | eva /~pra-śabde upapade graher dhātoḥ vibhāṣā ghañ pratyayo 11 3, 3, 53 | vartate /~pra-śabde upapade graher dhātoḥ vibhāṣā ghañ pratyayo 12 3, 3, 70 | ced dhātv-artho bhavati /~graher ap siddha eva, latva-arthaṃ 13 6, 1, 17 | uavapitha /~grahyādīnām - tatra graher aviśeṣaḥ /~jagrāha /~jagrahitha /~ 14 7, 2, 12 | śrayatir atra na anukr̥syate /~graher nityaṃ prāptaḥ /~guheḥ ūditvād