Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] grahako 5 graham 6 grahana 16 grahanad 14 grahanadañcyapi 1 grahanaka 2 grahanakasastrasya 1 | Frequency [« »] 14 eti 14 gaty 14 ghañi 14 grahanad 14 graher 14 granthah 14 haladau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances grahanad |
Ps, chap., par.
1 Ref | kr̥te tasya yar-grahaṇena grahaṇād dvirvacanaṃ yathā syād iti /~ 2 1, 1, 19 | saptamī-ity eva lupte 'rtha-grahaṇād bhavet /~pūrvasya cet savarṇo ' 3 1, 1, 45 | nādavantaḥ iti tr̥tīyāḥ, tamab-grahaṇād ye soṣmāṇo nādavantaś ca 4 1, 4, 89 | avadhirmaryādā /~vacana-grahaṇād abhividhir api gr̥hyate /~ 5 3, 3, 113| praskandanam /~prapatanam /~bahula-grahaṇād anye 'pi kr̥taḥ yathāprāptam 6 4, 2, 60 | ṣaṣṭipathikī /~bahula-grahaṇād aṇ api bhavati /~śātapathaḥ /~ 7 4, 3, 1 | cakārāc chaḥ ca /~anyatarasyāṃ-grahaṇād yathāprāptam /~tad ete trayaḥ 8 4, 3, 5 | ṭhañyatau syātām /~asmāt pūrva-grahaṇād yat pratyayo bhavati parārdhyam, 9 5, 1, 22 | cātvāriṃśatkaḥ /~arthavatastiśabdasya grahaṇāḍ ḍateḥ paryudāso na bhavati, 10 6, 1, 150| viṣkiro vā śakunau iti va grahaṇād eva suḍvikalpe siddhe vikiragrahaṇam 11 6, 1, 168| vāktamā /~saptamībahuvacanasya grahaṇād iha na bhavati tvayā, tvayi 12 6, 2, 156| niranubandhakaikānubandhakayor yayator grahaṇād iha na bhavati, vāmadevāḍḍyaḍḍyau (* 13 7, 1, 20 | jasā sahacaritasya śaso grahaṇād iha na bhavati, kuṇḍaśo 14 7, 3, 51 | isusoḥ pratipadoktayor grahaṇād iha na bhavati, āśiṣā carati