Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ghañarthe 4 ghanas 1 ghanau 2 ghañi 14 ghanilacau 1 ghanisista 1 ghanisyate 2 | Frequency [« »] 14 ekah 14 eti 14 gaty 14 ghañi 14 grahanad 14 graher 14 granthah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ghañi |
Ps, chap., par.
1 2, 4, 38| START JKv_2,4.38:~ ghañi api ca parataḥ ado ghasl̥ 2 4, 3, 23| yastu syaterantakarmaṇo ghañi sāya-śabdas tasya+idaṃ makārāntatvaṃ 3 6, 1, 47| sphurati-sphulatyor ghañi || PS_6,1.47 ||~ _____START 4 6, 1, 47| etayor dhātvoḥ ecaḥ sthāne ghañi parataḥ ākārādeśo bhavati /~ 5 6, 3, 50| aṇantasya grahaṇam iṣyate /~ghañi tu hr̥dayasya lekho hr̥dayalekhaḥ /~ 6 6, 4, 27| ghañi ca bhāvakaranayoḥ || PS_ 7 6, 4, 27| 4.27:~ bhāvakaranavācini ghañi parato rañjeḥ upadhāyā nakārasya 8 6, 4, 28| jave 'bhidheye syadaḥ iti ghañi nipātyate /~syander nalopo 9 6, 4, 29| avoda iti underavapūrvasya ghañi nalopo nipātyate /~edha 10 6, 4, 29| nipātyate /~edha iti indher ghañi nalopo guṇaś ca nipātyate /~ 11 7, 1, 67| supralambhaḥ /~duṣpralambhaḥ /~ghañi - pralambhaḥ /~vipralambhaḥ /~ 12 7, 1, 68| sulabham /~durlabham /~ghañi - sulābhaḥ /~durlābhaḥ /~ 13 7, 3, 61| upatāpaḥ, rogaḥ /~tathaiva ghañi kutvābhāvo nipātyate /~pāṇyupatāpayoḥ 14 7, 3, 64| svarārtham antodātto 'yam iṣyate, ghañi sati ādyudāttaḥ syāt /~divaukasaḥ,