Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] etesam 97 etesu 75 etesv 10 eti 14 etikascaranti 1 eto 1 etsminn 1 | Frequency [« »] 14 ekac 14 ekaco 14 ekah 14 eti 14 gaty 14 ghañi 14 grahanad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances eti |
Ps, chap., par.
1 2, 3, 54 | rujārthānām iti kim ? eti jīvantamānando naraṃ varṣaśatād 2 3, 1, 109| eti-stu-śās-vr̥-dr̥-juṣaḥ kyap || 3 3, 1, 109| sāmānyena vidhāname tat /~eti stu śās vr̥ dr̥ juṣ ity 4 4, 2, 119| START JKv_4,2.119:~ vr̥ddhāt eti nāvuvartate, uttarasūtre 5 4, 4, 42 | pratipatham eti ṭhaṃś ca || PS_4,4.42 ||~ _____ 6 4, 4, 42 | śabdād dvitīyāsamarthād eti ity asminn arthe ṭhan pratyayo 7 4, 4, 42 | cakārāṭ ṭhak ca /~pratipatham eti pratipathikaḥ, prātipathikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 4, 49 | pautram /~audgātram /~narac ca+eti vaktavyam /~narasya dharmyā 9 7, 3, 89 | staumi /~utaḥ iti kim ? eti /~eṣi /~emi /~luki iti kim ? 10 7, 4, 52 | ha eti || PS_7,4.52 ||~ _____START 11 7, 4, 52 | sakārasya hakārādaśo bhavati eti parataḥ /~kartāhe /~asteḥ - 12 8, 3, 98 | nauṣecanam /~dundubhiṣevaṇam /~eti sañjñāyāmagāt /~ekāraparasya 13 8, 3, 98 | vāriṣeṇaḥ /~jānuṣeṇī /~eti iti kim ? harisaktham /~ 14 8, 3, 98 | śabdād uttarasya sakārasya vā eti sañjñāyām agakārāt mūrdhanyo