Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ekagnih 1
ekagrahanam 2
ekagrama 1
ekah 14
ekahadvadasahaprabhrrtaya 1
ekahagamah 2
ekahagamo 1
Frequency    [«  »]
14 ehi
14 ekac
14 ekaco
14 ekah
14 eti
14 gaty
14 ghañi
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ekah

   Ps, chap., par.
1 1, 1, 27 | svara-bhedād dviḥ paṭhitaḥ /~ekaḥ udāttaḥ /~dvitīyo 'nudāttaḥ /~ 2 1, 1, 38 | sadā /~taddhitaḥ iti kim ? ekaḥ, dvau, bahavaḥ /~asarva- 3 1, 2, 63 | chandasi iti nivr̥ttam /~niṣyaḥ ekaḥ, punarvasū dvau, teṣaṃ dvandvo 4 1, 2, 64 | parata ekaśeṣo bhavati /~ekaḥ śiṣyate tare nivartante /~ 5 2, 3, 46 | ukteṣv api yathā syāt /~ekaḥ, dvau, bahavaḥ /~prātipadika- 6 5, 3, 52 | bhavati /~ekākī, ekakaḥ, ekaḥ /~asahāya-grahaṇaṃ saṅkhyāśabdanirāsārtham /~ 7 5, 3, 106| kākatālasamāgamasadr̥śaḥ ity ekaḥ upamārthaḥ, ataśca devadattasya 8 5, 4, 19 | bhuṅkte /~sakr̥dadhīte /~ekaḥ pākaḥ ity atra na bhavati, 9 6, 1, 84 | ekaḥ pūrvaparayoḥ || PS_6,1.84 ||~ _____ 10 6, 1, 85 | START JKv_6,1.85:~ ekaḥ iti vartate, pūrvaparayoḥ 11 6, 1, 85 | vartate, pūrvaparayoḥ iti ca /~ekaḥ pūrvaparayoḥ (*6,1.84) iti 12 6, 2, 81 | ṣaṣṭhīsamāsā ete /~ekaśitipat /~ekaḥ śitiḥ pādo 'sya iti tripado 13 6, 3, 59 | udakasyoda iti vartate /~ekaḥ, asahāyaḥ tulyajātīyena 14 8, 4, 64 | apatyamādityyaḥ ity atra takārāt paraḥ ekaḥ yakāraḥ,~ [#981]~ yaṇo mayaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL