Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ekacatvarimsam 1
ekacca 1
ekacitikah 1
ekaco 14
ekactvam 2
ekactvena 1
ekad 2
Frequency    [«  »]
14 dvitiyam
14 ehi
14 ekac
14 ekaco
14 ekah
14 eti
14 gaty
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ekaco

   Ps, chap., par.
1 Ref | 1.57) ity akāreṇa /~ica ekāco 'm pratyayavac ca (*6,3. 2 6, 1, 1 | anabhyāsasya prathamasya+ekāco dve bhavataḥ /~jajāgāra /~ 3 6, 1, 2 | yam /~ajāder dvitiyasya ekaco dvirvacanam adhikriyate /~ 4 6, 1, 2 | tadavayavasya dvitīyasya ekāco dve bhavataḥ /~aṭiṭiṣati /~ 5 6, 1, 2 | tasmāt ajāder uttarasya ekāco dve bhavataḥ iti /~teṣāṃ 6 6, 1, 3 | iti vartate /~dvitīyasya ekāco 'vayavabhūtānāṃ ndrāṇāṃ 7 6, 1, 8 | dhātor avayavasya prathamasya+ekāco dvitīyasya yathāyogaṃ 8 6, 1, 9 | dhātor avayavasya prathamasya+ekāco dvitīyasya yathāyogaṃ 9 6, 1, 10| dhātor avayavasya prathamasya+ekāco dvitiyasya yathāyogaṃ 10 6, 1, 11| dhātor avayavasya prathamasya ekāco dvitīyasya yathāyogam 11 6, 3, 68| ica ekāco 'mpratyayavac ca || PS_6, 12 7, 2, 67| kr̥tayoḥ kr̥tadvirvacanā ete ekāco bhavanti āt - yayivān /~ 13 8, 2, 37| ekāco baśo bhaṣ jhaṣantasya s- 14 8, 2, 37| halṅyādilope ca dhātoḥ avayavasya ekāco baśaḥ sthāne bhaṣbhāvaḥ,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL