Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ekabhava 1
ekabhiksa 1
ekabhyam 1
ekac 14
ekaca 4
ekacah 15
ekacam 1
Frequency    [«  »]
14 drr
14 dvitiyam
14 ehi
14 ekac
14 ekaco
14 ekah
14 eti
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ekac

   Ps, chap., par.
1 1, 1, 14 | 1.14:~ ekaś-ca asāvac-ca ekāc, nipāto ya ekāc āṅ-varjitaḥ 2 1, 1, 14 | asāvac-ca ekāc, nipāto ya ekāc āṅ-varjitaḥ sa pragr̥hya- 3 1, 1, 14 | cakāratra /~jahārātra /~ekāc iti kim ? prāgnaye vācamīraya /~ 4 4, 3, 67 | dvyacaḥ ṭhakaṃ vakṣyati /~ekāc prayudāhriyate /~saupam /~ 5 5, 3, 94 | ekāc ca prācām || PS_5,3.94 ||~ _____ 6 6, 1, 1 | bahuvrīhinirdeśaḥ /~eko 'c yasya so 'yam ekāc ity avayavena vigrahaḥ /~ 7 6, 1, 1 | atra yena+eva acā samudāyaḥ ekāc, tenaa+eva tadavayavo 'cchabdaḥ 8 6, 1, 3 | nāmadhātūnāṃ tr̥tīyasya+ekāc dve bhavata iti vaktavyam /~ 9 6, 1, 168| grahaṇam /~tatra sau ya ekāc tasmat parā tr̥tīyādir vibhaktir 10 6, 3, 44 | ca nadī ṅyantaṃ ca yad ekac /~brahamabandhūtarā, brahamabandhutarā /~ 11 6, 4, 163| START JKv_6,4.163:~ ekāc yad bhasañjñākaṃ tad iṣṭhemeyassu 12 6, 4, 163| sruciṣthaḥ, srucīyān, srucayati /~ekāc iti kim ? vasumat ity etasya 13 7, 2, 10 | JKv_7,2.10:~ upadeśe ya ekāc dhātur anudāttaś ca tasmād 14 8, 2, 37 | 2.37:~ dhātor avayavo ya ekāc jhaṣantaḥ tadavayavasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL