Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] egyo 1 eh 2 ehaki 1 ehi 14 ehidadayo 1 ehidam 1 ehidvitiya 1 | Frequency [« »] 14 dhatau 14 drr 14 dvitiyam 14 ehi 14 ekac 14 ekaco 14 ekah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ehi |
Ps, chap., par.
1 1, 4, 106| sa ca ekavad bhavati /~ehi manye odanam bhokṣyase iti, 2 1, 4, 106| bhuktaḥ so 'tithibhiḥ /~ehi manye rathena yāsyasi, na 3 1, 4, 106| vidhīyete /~prahāse iti kim ? ehi manyase odanaṃ bhokṣye iti /~ 4 4, 1, 73 | kāvyaśaivyau yañantau /~ehi, paryehi kr̥dikārāntau /~ 5 6, 3, 109| chandasyutvaṃ vaktavyam /~jāya ehi suvo rohāva /~pīvopavasanādīnāṃ 6 8, 1, 46 | ehi manye prahāse lr̥ṭ || PS_ 7 8, 1, 46 | START JKv_8,1.46:~ ehi manye ity anena yuktaṃ lr̥ḍantaṃ 8 8, 1, 46 | hāsaḥ prahāsaḥ, krīḍā /~ehi manye odanaṃ bhokṣyase, 9 8, 1, 46 | bhuktaḥ so 'tithibhiḥ /~ehi manye rathena yāsyasi, na 10 8, 1, 46 | pitā /~prahāse iti kim ? ehi manyase odanaṃ bhokṣye iti /~ 11 8, 1, 46 | syāt, anyatra mā bhūt iti , ehi manyase odanaṃ bhokṣye iti /~ 12 8, 1, 46 | manyase odanaṃ bhokṣye iti /~ehi manye ity uttamopādānam 13 8, 1, 46 | niyamena nivr̥ttiḥ kriyate, ehi manyase odanaṃ bhokṣye iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 8, 1, 56 | bhavati, jāye svo rohāvaihi /~ehi ity anena gatyarthaloṭā