Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvitiyakam 2 dvitiyakaroti 2 dvitiyako 1 dvitiyam 14 dvitiyanta 3 dvitiyantah 2 dvitiyantam 3 | Frequency [« »] 14 dhah 14 dhatau 14 drr 14 dvitiyam 14 ehi 14 ekac 14 ekaco | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvitiyam |
Ps, chap., par.
1 1, 2, 37| mantritādy-udāttatve ir̥te dvitīyam akṣaram anudāttaṃ, tasya 2 1, 2, 39| āmantritamādyudāttaṃ, tasya dvitīyam akṣaram svaritaṃ, tataḥ 3 1, 3, 3 | somasut /~hasya l hal iti dvitīyam atra hal-grahaṇaṃ tantreṇa+ 4 1, 3, 13| bhavati /~tasya vidhāne dvitīyaṃ kartr̥-grahaṇam anuvartate /~ 5 1, 3, 78| vyatihāre (*1,3.14) iti dvitīyaṃ kartr̥-grahaṇam anuvartate, 6 1, 3, 80| atibhyaḥ iti kim ? ākṣipate /~dvitīyam api kartr̥-grahaṇam anuvartate, 7 2, 2, 3 | sāmarthyān na pravartate /~dvitīyaṃ bhikṣāyāḥ caturthabhikṣā, 8 2, 2, 3 | vā /~ekadeśinā ity eva, dvitīyaṃ bhikṣāyā bhikṣukasya /~ekādhikaraṇe 9 2, 2, 3 | ekādhikaraṇe ity eva, dvitīyāṃ bhikṣāṇām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 2, 4, 32| pūrvaṃ śabdena pratipāditasya dvitīyaṃ pratipādanam anvādeśaḥ /~ 11 3, 1, 91| ārdhadhātuka-sañjña-arthaṃ ca dvitīyaṃ dhātu-grahaṇaṃ kartavyam /~ 12 5, 3, 48| tr̥tīyaḥ /~bhāge iti kim ? dvitīyam /~tr̥tīyam /~pūraṇa-grahaṇam 13 5, 4, 58| nivr̥ttyartham /~dvitīyākaroti /~dvitīyaṃ karṣaṇaṃ vilekhanaṃ karoti 14 8, 4, 20| bhūt, paryaniti iti /~tair dvitīyam api padāntasya ṇatvārtham