Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhasya 2
dhasyati 1
dhata 1
dhatau 14
dhatav 2
dhatavah 12
dhatavo 3
Frequency    [«  »]
14 dac
14 danda
14 dhah
14 dhatau
14 drr
14 dvitiyam
14 ehi
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dhatau

   Ps, chap., par.
1 3, 1, 87 | dhātv-adhikārāt samāne dhātau karmavad-bhāvaḥ /~iha na 2 3, 3, 155| vibhāṣā dhātau sambhāvana-vacane 'yadi || 3 6, 1, 89 | sambhavāt /~iṇ gatau ity etasmin dhātau eci, edha vr̥ddhau ity etasmin 4 6, 1, 91 | upasargād r̥ti dhātau || PS_6,1.91 ||~ _____START 5 6, 1, 91 | avarṇāntād upasargāt r̥kārādau dhātau parataḥ pūrvaparayoḥ sthāne 6 6, 1, 92 | ity eva, upasargāt r̥ti dhātau iti ca /~subantāvayave dhātau 7 6, 1, 92 | dhātau iti ca /~subantāvayave dhātau r̥kārādau parataḥ avarṇāntāt 8 6, 1, 94 | āt ity eva, upasargād dhātau iti ca /~avarṇāntāt upasargāt 9 6, 1, 94 | avarṇāntāt upasargāt eṅādau dhātau pūrvaparayoḥ pararūpam ekādeśo 10 6, 1, 139| artheṣu gamyamānesu karotau dhātau parataḥ upāt suṭ kāt pūrvaḥ 11 6, 1, 140| upād uttarasmin kiratau dhātau lavanaviṣaye sut kat pūrvaḥ 12 6, 1, 157| gavi kartari /~tumpatau dhātau praśabdāt paraḥ suṭ bhavati 13 8, 1, 71 | tatrānudātto bhavati iti dhātau eva udāttavati syāt, pratyaye 14 8, 3, 52 | START JKv_8,3.52:~ pātau ca dhātau parataḥ pañcamīvisarjanīyasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL