Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhagadinam 1
dhaganta 1
dhagantah 1
dhah 14
dhainukam 2
dhaivatya 2
dhaivatyam 1
Frequency    [«  »]
14 che
14 dac
14 danda
14 dhah
14 dhatau
14 drr
14 dvitiyam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dhah

   Ps, chap., par.
1 1, 1, 45 | lopaḥ /~jhaṣas ta-thor dho 'dhaḥ (*8,2.40) iti dhatvam /~ 2 1, 1, 45 | lopaḥ, jhaṣas ta-thor dho 'dhaḥ (*8,2.40) iti dhatvam /~ 3 3, 2, 181| dhaḥ karamṇi ṣṭran || PS_3,2. 4 4, 4, 106| JKv_4,4.106:~ sabhā-śabdāḍ ḍhaḥ pratyayo bhavati tatra sādhuḥ 5 4, 4, 110| bhavādhikāraś ca samudra-abhrād dhaḥ (*4,4.118) iti yāvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 5, 3, 102| śilāyā ḍhaḥ || PS_5,3.102 ||~ _____ 7 5, 3, 102| 102:~ śilāśabdād ivārthe ḍhaḥ pratyayo bhavati /~śileva 8 5, 3, 102| bhavati /~śaileyam /~tato dhaḥ /~śileyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 7, 1, 2 | iyādeśo bhavati /~kṣatrād dhaḥ (*4,1.138) - kṣatriyaḥ /~ 10 8, 2, 1 | ghatvasya asiddhatvād ho ḍhaḥ (*8,2.31) iti na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 8, 2, 31 | ho ḍhaḥ || PS_8,2.31 ||~ _____START 12 8, 2, 34 | naho dhaḥ || PS_8,2.34 ||~ _____START 13 8, 2, 35 | ādeśāntarakaraṇaṃ jhaṣastathordho 'dhaḥ (*8,2.40) ity asya nivr̥ttyartham /~ 14 8, 2, 40 | jhaṣas ta-thor dho 'dhaḥ || PS_8,2.40 ||~ _____START


IntraText® (V89) Copyright 1996-2007 EuloTech SRL