Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dabhi 1 dabhyam 2 dabhyate 1 dac 14 dacas 1 daci 7 dacoh 1 | Frequency [« »] 14 bhuyat 14 ceti 14 che 14 dac 14 danda 14 dhah 14 dhatau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dac |
Ps, chap., par.
1 1, 4, 61| śuklīkr̥tam /~yacchuklīkaroti /~ḍāc -- paṭapaṭākrr̥tya /~paṭapaṭākr̥tam /~ 2 5, 4, 57| avyaktānukaraṇād dvyajavarārdhād anitau ḍāc || PS_5,4.57 ||~ _____START 3 5, 4, 57| avyaktānukaraṇād anitiparāḍ ḍāc pratyayo bhavati /~ [#572]~ 4 5, 4, 58| śabdebhyaḥ kr̥ṣāvabhidheyāyāṃ ḍāc pratyayo bhavati kr̥ño yoge, 5 5, 4, 59| prātipadikāt kr̥ṣāvabhidheyāyāṃ ḍāc pratyayo bhavati kr̥ño yoge /~ 6 5, 4, 60| samayaśabdād yāpanāyāṃ gamyamānāyāṃ ḍāc pratyayo bhavati kr̥ño yoge /~ 7 5, 4, 61| niṣpatra-śabdābhyām ativyathane ḍāc pratyayo bhavati kr̥ño yoge 8 5, 4, 62| niṣkoṣane vartamānāt kr̥ño yoge ḍāc pratyayo bhavati /~niṣkoṣaṇam 9 5, 4, 63| vartamānābhyāṃ kr̥ño yoge ḍāc pratyayo bhavati /~ānulomyam 10 5, 4, 64| prātipadikāt prātilomye gamyamāne ḍāc pratyayo bhavati kr̥ño yoge /~ 11 5, 4, 65| śūlaśabdāt pākaviṣaye ḍāc pratyayo bhavti kr̥ño yoge /~ 12 5, 4, 66| eva /~satyaśabdāt aśapathe ḍāc pratyayo bhavati kr̥ño yoge /~ 13 5, 4, 67| madraśabdāt parivāpaṇe ḍāc pratyayo bhavati kr̥ño yoge /~ 14 5, 4, 73| tasmād abahu-gaṇa-antāt ḍac pratyayo bhavati /~saṅkhyayāvyayāsanna