Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] chayatau 2 chayatoh 1 chayitari 1 che 14 cheda 4 chedam 1 chedamarhati 1 | Frequency [« »] 14 bhavi 14 bhuyat 14 ceti 14 che 14 dac 14 danda 14 dhah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances che |
Ps, chap., par.
1 4, 2, 116| vyavasthita-vibhāṣeyam, sā che kartavye bhavati, ṭhaññiṭhayor 2 4, 3, 1 | sañjñakayor yuṣmad-asmadoḥ che prāpte pratyekaṃ pratyayatrayaṃ 3 4, 3, 64 | bhavaḥ ity etasmin viṣaye /~che prāpte vacanam /~pakṣe so ' 4 6, 1, 73 | che ca || PS_6,1.73 ||~ _____ 5 6, 1, 74 | 74:~ tuk iti anuvartate, che iti ca /~āṅo ṅita īṣadādiṣu 6 6, 1, 75 | START JKv_6,1.75:~ che tuk iti vartate /~dīrghāt 7 6, 1, 76 | START JKv_6,1.76:~ dīrghāt che tuk iti vartate /~padāntād 8 6, 3, 33 | su-luk pūrvasavarṇa-ā-āc-che-yā-ḍā-ḍyā-yāj-ālaḥ (*7,1. 9 6, 4, 19 | viśnaḥ /~antaraṅgatvāt che ca (*6,1.73) iti tuki kr̥te 10 7, 1, 39 | su-luk-pūrvasavarna-ā-āc-che-yā-ḍā-ḍyā-yāj-ālaḥ || PS_ 11 8, 2, 2 | vr̥trahacchatram, vr̥trahacchāyā, che ca (*6,1.73) iti tug bhavati /~ 12 8, 2, 3 | plutavikārastugvidhau che siddho vaktavyaḥ /~agnā3icchatram /~ 13 8, 2, 3 | plutavikārasya asiddhatvat che ca (*6,1.73) iti hrasvalakṣaṇo 14 8, 2, 3 | abhyāsādeśasya asiddhatvāt che ca (*6,1.73) iti tuk na