Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] cetayase 1 cetayate 1 cetayati 2 ceti 14 ceto 1 cettattathayutam 1 ceyam 6 | Frequency [« »] 14 bhavakarmanoh 14 bhavi 14 bhuyat 14 ceti 14 che 14 dac 14 danda | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ceti |
Ps, chap., par.
1 2, 4, 3 | kaṭhakauthumāḥ /~stheṇoradyatanyāṃ ceti vaktavyam /~stheṇoḥ iti 2 3, 1, 10 | prāvārīyati kambalam /~adhikaraṇāc ceti vaktavyam /~prāsādīyati 3 3, 1, 17 | sudinadurdinanīharebhyaś ceti vaktavyam /~sudināyate /~ 4 3, 1, 138| vinda-dhāri-pāri-vedy-udeji-ceti-sāti-sāhibhyaś ca || PS_ 5 4, 2, 116| na bhavati iti /~kāśi /~ceti /~sañjñā /~saṃvāha /~acyuta /~ 6 4, 3, 58 | bahirdevapañcajanebhyaś ceti vaktavyam /~bāhyam /~daivyam /~ 7 5, 2, 37 | triṃśino māsāḥ /~viṃśateś ceti vaktavyam /~viṃśino 'ṅgirasaḥ /~ 8 6, 3, 70 | kim ? gilagilaḥ /~gilagile ceti vaktavyam /~timiṅgilagilaḥ /~ 9 6, 3, 89 | pratyayau kriyete /~dr̥kṣe ceti vaktavyam /~sadr̥kṣaḥ /~ 10 6, 3, 90 | 2.40) iti vatup /~dr̥kṣe ceti vaktavyam /~īdr̥kṣaḥ /~kīdr̥kṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 6, 3, 91 | yādr̥śaḥ /~yāvān /~dr̥kṣe ceti vaktavyam /~tādr̥kṣaḥ /~ 12 7, 4, 3 | apāṇinīyam /~ [#861]~ kāṇyādīnāṃ ceti vaktavyam /~kaṇa - acīkaṇat, 13 8, 2, 22 | taraptamapau iti /~yoge ceti vaktavyam /~pariyogaḥ, paliyogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 8, 4, 48 | śiśumārī vyāghrī /~tatpare ceti vaktavyam /~putraputrādinī