Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhuyan 2 bhuyasah 1 bhuyasas 1 bhuyat 14 bhuyate 1 bhuyistha 1 bhuyisthah 1 | Frequency [« »] 14 bhasa 14 bhavakarmanoh 14 bhavi 14 bhuyat 14 ceti 14 che 14 dac | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhuyat |
Ps, chap., par.
1 2, 3, 16 | bhavati /~svasti gobhyo bhūyāt /~svasti brāhmaṇebhyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 2, 3, 73 | kartavyam /~āyuṣyaṃ devadattāya bhūyāt, āyuṣyaṃ devadattasya bhūyāt /~ 3 2, 3, 73 | bhūyāt, āyuṣyaṃ devadattasya bhūyāt /~ciraṃ jīvitaṃ devadattāya 4 2, 3, 73 | devadattāya devadattasya vā bhuyāt /~ [#152]~ madraṃ devadattāya 5 2, 3, 73 | devadattāya devadattasya vā bhūyāt /~bhadraṃ devadattāya, bhadraṃ 6 3, 3, 45 | avagrāho hanta te vr̥ṣala bhūyat /~nigrāho hanta te vr̥ṣala 7 3, 3, 45 | nigrāho hanta te vr̥ṣala bhūyāt /~ākrośe iti kim ? avagrahaḥ 8 3, 3, 112| apavādaḥ /~akaraṇiste vr̥ṣala bhūyāt /~ākrośe iti kim ? akr̥tistasya 9 3, 3, 112| iti kim ? mr̥tiste vr̥ṣala bhūyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 5, 4, 80 | ācaśṭe, śvaḥśreyasaṃ te bhūyat /~śobhanaṃ śreyas te bhūyāt 11 5, 4, 80 | bhūyat /~śobhanaṃ śreyas te bhūyāt ity arthaḥ /~śvovasīyasam 12 6, 1, 141| upaskīrṇaṃ haṃ te vr̥ṣala bhūyāt /~pratiskīrṇaṃ haṃ te vr̥ṣala 13 6, 1, 141| pratiskīrṇaṃ haṃ te vr̥ṣala bhūyāt /~tathā te vr̥ṣala vikṣepo 14 6, 1, 141| tathā te vr̥ṣala vikṣepo bhūyāt yathā hiṃsāmanubadhnāti