Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavedviniyamyam 1
bhavena 8
bhavet 10
bhavi 14
bhavinah 1
bhavinam 1
bhavini 3
Frequency    [«  »]
14 aya
14 bhasa
14 bhavakarmanoh
14 bhavi
14 bhuyat
14 ceti
14 che
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhavi

   Ps, chap., par.
1 1, 1, 45 | ik yo yaṇaḥ sthāne bhūto bhāvī tasya saṃprasāraṇam ity 2 3, 3, 3 | pratiyogī /~pratiyāyī /~āyāvī /~bhāvī /~anadyatana upasaṅkhyānam /~ 3 3, 4, 1 | kr̥taḥ kaṭaḥ śvo bhavitā / bhāvi kr̥tyam āsīt / agniṣṭomayājī 4 5, 1, 80 | tam adhīṣṭo bhr̥to bhūto bhāvī || PS_5,1.80 ||~ _____START 5 5, 1, 80 | prātipadikāt adhīṣṭo bhr̥to bhūto bhāvī ity asminn arthe yathāvihitaṃ 6 5, 1, 80 | svasattayā vyāptakālaḥ /~bhāvī tādr̥śa evānāgataḥ /~kālādhvanor 7 5, 1, 80 | bhūtaḥ māsiko vyādhiḥ /~māsaṃ bhāvī māsikaḥ utsavaḥ /~nanu cādhyeṣaṇaṃ 8 5, 1, 85 | samāmadhīṣṭo bhr̥to bhūto bhāvī samīnaḥ /~kecit tu tena 9 6, 2, 29 | pañca māsān bhr̥to bhūto bhāvī iti taddhitārthe dvigor 10 6, 4, 145| ahanī adhīṣṭo bhr̥to bhūto bhāvī dvyahīnaḥ /~tryahīnaḥ /~ 11 7, 3, 3 | dve aśītī bhr̥to bhūto bhāvī dvyāśītikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 7, 3, 15 | saṃvatsarābadhīṣṭo bhr̥to bhūto bhāvī dvisāṃvatsarikaḥ /~saṅkhyāyāḥ - 13 7, 3, 15 | ṣaṣṭī adhīṣṭo bhr̥to bhūto bhāvī dviṣāṣṭikaḥ /~dvisāptatikaḥ /~ 14 7, 3, 16 | pātum arhati /~trīṇi varṣāṇi bhāvī iti traivarṣikam /~adhīṣṭabhr̥tayor


IntraText® (V89) Copyright 1996-2007 EuloTech SRL