Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhavedviniyamyam 1 bhavena 8 bhavet 10 bhavi 14 bhavinah 1 bhavinam 1 bhavini 3 | Frequency [« »] 14 aya 14 bhasa 14 bhavakarmanoh 14 bhavi 14 bhuyat 14 ceti 14 che | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhavi |
Ps, chap., par.
1 1, 1, 45 | ik yo yaṇaḥ sthāne bhūto bhāvī vā tasya saṃprasāraṇam ity 2 3, 3, 3 | pratiyogī /~pratiyāyī /~āyāvī /~bhāvī /~anadyatana upasaṅkhyānam /~ 3 3, 4, 1 | kr̥taḥ kaṭaḥ śvo bhavitā / bhāvi kr̥tyam āsīt / agniṣṭomayājī 4 5, 1, 80 | tam adhīṣṭo bhr̥to bhūto bhāvī || PS_5,1.80 ||~ _____START 5 5, 1, 80 | prātipadikāt adhīṣṭo bhr̥to bhūto bhāvī vā ity asminn arthe yathāvihitaṃ 6 5, 1, 80 | svasattayā vyāptakālaḥ /~bhāvī tādr̥śa evānāgataḥ /~kālādhvanor 7 5, 1, 80 | bhūtaḥ māsiko vyādhiḥ /~māsaṃ bhāvī māsikaḥ utsavaḥ /~nanu cādhyeṣaṇaṃ 8 5, 1, 85 | samāmadhīṣṭo bhr̥to bhūto bhāvī vā samīnaḥ /~kecit tu tena 9 6, 2, 29 | pañca māsān bhr̥to bhūto bhāvī vā iti taddhitārthe dvigor 10 6, 4, 145| ahanī adhīṣṭo bhr̥to bhūto bhāvī vā dvyahīnaḥ /~tryahīnaḥ /~ 11 7, 3, 3 | dve aśītī bhr̥to bhūto bhāvī vā dvyāśītikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 7, 3, 15 | saṃvatsarābadhīṣṭo bhr̥to bhūto bhāvī vā dvisāṃvatsarikaḥ /~saṅkhyāyāḥ - 13 7, 3, 15 | ṣaṣṭī adhīṣṭo bhr̥to bhūto bhāvī vā dviṣāṣṭikaḥ /~dvisāptatikaḥ /~ 14 7, 3, 16 | pātum arhati /~trīṇi varṣāṇi bhāvī iti traivarṣikam /~adhīṣṭabhr̥tayor