Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhavakarmadhikarah 1 bhavakarmakarmakartrrkarmavyatiharah 1 bhavakarmani 3 bhavakarmanoh 14 bhavakarmanor 7 bhavakarmavacanah 1 bhavakarmavisayesu 1 | Frequency [« »] 14 asamase 14 aya 14 bhasa 14 bhavakarmanoh 14 bhavi 14 bhuyat 14 ceti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhavakarmanoh |
Ps, chap., par.
1 3, 1, 66 | ciṇ bhāvakarmaṇoḥ || PS_3,1.66 ||~ _____START 2 3, 3, 113| tato 'nyatra api bhavanti /~bhāvakarmaṇoḥ kr̥tyā vihitāḥ kārakāntare ' 3 3, 4, 70 | START JKv_3,4.70:~ tayor eva bhāvakarmaṇoḥ kr̥tya-sañjñākāḥ kta-khal- 4 3, 4, 71 | bhavati /~cakārād yathāprāptaṃ bhāvakarmaṇoḥ /~ādibhūtaḥ kriyākṣaṇa ādikarma, 5 3, 4, 72 | cakārād yathāprāptaṃ ca bhāvakarmaṇoḥ /~gato devadatto grāmam, 6 5, 1, 125| stona-śabdāt ṣaṣṭhīsamarthād bhāvakarmaṇoḥ yat pratyayo bhavati, na- 7 5, 1, 131| laghupūrvāt aṇ pratyayo bhavati bhāvakarmaṇoḥ /~laghupūrva-grahaṇena prātipadika- 8 5, 1, 132| gurūpottamād vuñ pratyayo bhavati bhāvakarmaṇoḥ /~ramaṇīyasya bhāvaḥ karma 9 5, 1, 133| ca vuñ pratyayo bhavati bhāvakarmaṇoḥ /~gopālapaśupālānāṃ bhāvaḥ 10 5, 1, 135| vācibhyaḥ chaḥ pratyayo bhavati bhāvakarmaṇoḥ /~acchāvākasya bhāvaḥ karma 11 5, 1, 136| hotrāvācinaḥ tvaḥ pratyayo bhavati bhāvakarmaṇoḥ /~chasya apavādaḥ /~brahmaṇo 12 6, 1, 203| śamaraṇau sañjñāyāṃ sammatau bhāvakarmaṇoḥ /~śamo bhāve /~raṇaḥ karamaṇi /~ 13 6, 1, 203| ajantāv etau nipātanād bhāvakarmaṇoḥ bhavataḥ /~mantraḥ pacādyajantaḥ /~ 14 6, 4, 62 | cetavyam /~dātavyam /~bhāvakarmaṇoḥ iti kim ? ceṣyati /~dāsyati /~