Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] avyutpannam 1 avyutpattipakse 1 ay 11 aya 14 ayac 1 ayacchante 1 ayacchate 3 | Frequency [« »] 14 anukarsana 14 apratyayah 14 asamase 14 aya 14 bhasa 14 bhavakarmanoh 14 bhavi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances aya |
Ps, chap., par.
1 2, 3, 57| paṇate /~sahasrasya paṇate /~āya-pratyayaḥ kasmān na bhavati ? 2 3, 1, 28| ca ity etebhyo dhātubhyaḥ āya-pratyayo bhavati /~topāyati /~ 3 3, 1, 28| kevale carita-arthaḥ, tena āya-pratyaya-antānn ātmanepadaṃ 4 3, 1, 37| daya-aya-āsaś ca || PS_3,1.37 ||~ _____ 5 3, 1, 37| daya dānagati-rakṣaṇeṣu, aya gatau, āsa upaveṣane, etebhyaś 6 3, 1, 50| caṅ ādeśo bhavati /~yatra āya-pratyayo nāsti tatra ayaṃ 7 4, 1, 63| jāter astrīviṣayād aya-upadhāt || PS_4,1.63 ||~ _____ 8 4, 3, 75| START JKv_4,3.75:~ āya iti svāmigrāhyo bhāga ucyate, 9 5, 1, 47| tad asmin vr̥ddhy-āya-lābha-śulka-upadā dīyate || 10 5, 1, 48| bhavati tad asmin vr̥ddhy-āya. lābhaśulka-upadā dīyate (* 11 5, 1, 49| ṭhan ca, tad asmin vr̥ddhy-āya-lābhaśulka-upadā dīyate (* 12 5, 2, 9 | anupada-sarvānna-aya-anayaṃ baddhā-bhakṣayati- 13 5, 2, 64| caya /~jaya /~ācaya /~aya /~naya /~nipāda /~gadgada /~ 14 6, 1, 96| chindyuḥ /~adā us aduḥ /~ayā us ayuḥ /~apadāntāt iti