Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asamasa 2
asamasam 1
asamasapakse 1
asamase 14
asamastam 1
asamastavat 1
asamasu 1
Frequency    [«  »]
14 antodattat
14 anukarsana
14 apratyayah
14 asamase
14 aya
14 bhasa
14 bhavakarmanoh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

asamase

   Ps, chap., par.
1 1, 4, 9 | vartate /~pūrveṇa niyamena asamāse na prāpnoti iti vacanam 2 5, 1, 20 | asamāse niṣka-ādibhyaḥ || PS_5,1. 3 5, 1, 20 | pāṇikam /~pādikam /~māṣikam /~asamāse iti kim ? paramanaiṣkikam /~ 4 5, 1, 20 | uttarapadavr̥ddhiḥ /~atha kimartham asamāse ity ucyate yāvatā grahaṇavatā 5 6, 1, 65 | icchati ṇakārīyati /~upasargād asamāse 'pi ṇopadeśasya (*8,4.14) 6 7, 1, 38 | sarvopādhivyabhicārārtham /~tena asamāse lyab bhavati /~arcya tān 7 7, 1, 71 | yujer asamāse || PS_7,1.71 ||~ _____START 8 7, 1, 71 | START JKv_7,1.71:~ yujer asamāse sarvanāmasthāne parato numāgamo 9 7, 1, 71 | yuṅ, yuñjau, yuñjaḥ /~asamāse iti kim ? aśvayuk, aśvayujau, 10 8, 1, 67 | tatra audāttatvam iti /~asamāse hi malopo na+eva+iṣyate /~ 11 8, 3, 104| cinvīta, dvisāhasraṃ cinvīta /~asamāse 'pi yat pūrvapadaṃ tadapi 12 8, 4, 14 | upasargād asamāse 'pi ṇa-upadeśasya || PS_ 13 8, 4, 14 | uttarasya ṇakārādeśo bhavati asamāse 'pi samāse 'pi /~praṇamati /~ 14 8, 4, 39 | parinandanam ity atra upasargād asamāse 'pi iti prāpnoti /~śaraniveśaḥ,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL