Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] apratisedhat 1 apratisiddham 5 apratyadibhir 1 apratyayah 14 apratyayanto 1 apratyayasthatvat 1 apratyayasya 3 | Frequency [« »] 14 angam 14 antodattat 14 anukarsana 14 apratyayah 14 asamase 14 aya 14 bhasa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances apratyayah |
Ps, chap., par.
1 Ref | aṇ-udit-savarṇasya ca apratyayaḥ (*1,1.69) ity akāreṇa /~ 2 Ref | pūrveṇa, aṇ-udit-savarṇasya ca-apratyayaḥ (*1,1.69) ity etad-eva-ikaṃ 3 1, 1, 45 | aṇudit savarṇasya ca-apratyayaḥ (*1,1.69) /~pareṇa ṇa-kāreṇa 4 1, 1, 45 | vargasya ca grahanam bhavati /~apratyayaḥ iti kim ? san-āśaṃsa-bhikṣa 5 1, 2, 45 | arthavad adhātur apratyayaḥ prātipadikam || PS_1,2.45 ||~ _____ 6 1, 2, 45 | laṅ /~ahan /~alopaḥ syat /~apratyayaḥ iti kim ? kāṇḍe /~kuḍye /~ 7 1, 2, 46 | prātipadika-sañjñā bhavanti /~apratyayaḥ iti pūrvatra paryudāsat 8 7, 1, 70 | icchati gomatyati, gomatyater apratyayaḥ gomān /~atra hi dhātutvād 9 8, 2, 8 | nalopapratiṣedhavacanāt apratyayaḥ iti pratyayalakṣaṇena prātipadikasañjñā 10 8, 2, 37 | dīrghatvam /~gadarbhayateḥ apratyayaḥ - gardhap /~ekācaḥ iti kim ? 11 8, 2, 37 | dāmalihyati, dāmalihyater apratyayaḥ, dāmaliṭ /~asati hy ekājgrahaṇe 12 8, 3, 17 | vr̥kṣavayati, vr̥kṣavayater apratyayaḥ vr̥kṣav karoti /~atha tatra+ 13 8, 3, 106| prayudāharanti /~sisaniṣateḥ apratyayaḥ /~sisanīḥ ity apare //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 8, 3, 115| idaṃ tarhi, abhisusūṣateḥ apratyayaḥ abhisusūḥ ity udāharanam