Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anukaranayoh 1 anukaranena 1 anukaroti 2 anukarsana 14 anukarya 1 anukaryagatam 1 anukasah 1 | Frequency [« »] 14 anantarah 14 angam 14 antodattat 14 anukarsana 14 apratyayah 14 asamase 14 aya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anukarsana |
Ps, chap., par.
1 1, 2, 57 | anyapramāṇatvāt /~tulya-śabdo hetv-anukarṣaṇa-arthaḥ /~aśiṣya-viśeṣaṇaṃ 2 1, 2, 60 | 2.60:~ cakāro dvayoḥ ity anukarṣaṇa-arthaḥ /~phalgunyor dvayoḥ 3 1, 3, 93 | cakāras tarhi syasanor anukarṣaṇa-artho na vaktavyaḥ, evaṃ 4 1, 3, 93 | tasmāc cakaraḥ syasanor anukarṣaṇā-rthaḥ kriyate /~luṭi ca 5 2, 3, 72 | uttarasūtre tasya cakārena anukarṣaṇa-artham /~itarathā hi tr̥tīyā ' 6 2, 3, 73 | bhavati /~cakāro vikalpa-anukarṣaṇa-arthaḥ /~śeṣe caturthī-vidhānāt 7 2, 4, 13 | ekavad bhavati /~vibhāṣa-anukarṣaṇa-arthaś cakāraḥ /~śītoṣṇam, 8 3, 1, 56 | cakāraḥ parasmaipadeṣu ity anukarṣaṇa-arthaḥ taccottaratropayogaṃ 9 3, 3, 93 | artham /~cakāraḥ pratyaya-anukarṣaṇa-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 4, 1, 59 | havyamavāleṭ /~cakāraḥ sañjña-anukarṣaṇa-arthaḥ /~dīrghajihvī iti 11 4, 1, 122| cakāro dvyacaḥ ity asya anukarṣaṇa-arthaḥ /~ikārāntāt prātipadikād 12 4, 2, 41 | cakāraḥ kedārāt ity asya anukarṣaṇa-arthaḥ /~kedārāṇāṃ samūhaḥ 13 4, 4, 117| ghan (*4,4.115) ity asya anukarṣaṇa-arthaḥ /~agriyam /~svare 14 5, 1, 21 | iti /~cakāro 'samāsa ity anukarṣaṇa-arthaḥ /~dvau ca śataṃ ca