Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
antodattaprakarane 1
antodattartham 2
antodattasya 1
antodattat 14
antodattata 1
antodattatvad 1
antodattatvam 19
Frequency    [«  »]
14 anabhidhanat
14 anantarah
14 angam
14 antodattat
14 anukarsana
14 apratyayah
14 asamase
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

antodattat

   Ps, chap., par.
1 4, 1, 52 | bahuvrīheś ca antodattāt || PS_4,1.52 ||~ _____START 2 4, 1, 53 | START JKv_4,1.53:~ antodāttāt ktāt iti anuvartate /~asvāṅgapūrvapadād 3 4, 1, 53 | anuvartate /~asvāṅgapūrvapadād antodāttāt ktāntād bahuvrīheḥ striyāṃ 4 4, 1, 53 | śaṅkhabhinnī /~ūrubhinnī /~antodāttāt ity eva, vastracchannā /~ 5 4, 1, 54 | 54:~ bahuvrīheḥ ktāntād antodāttāt iti sarvaṃ nivr̥ttam /~- 6 4, 2, 109| kim ? dhvajī /~dhvājam /~antodāttāt iti kim ? śārkarīdhānam /~ 7 6, 1, 169| samāsāntodāttatvam eva /~antodāttāt iti kim ? avācā /~suvācā /~ 8 6, 1, 171| idam - ābhyām /~ebhiḥ /~antodāttāt ity adhikārād anvādeśe na 9 6, 1, 173| nudadbhyām /~tudadbhiḥ /~antodāttāt ity eva, dadatī /~dadhataḥ /~ 10 6, 1, 176| START JKv_6,1.176:~ antodāttāt ity eva /~hrasvāntād antodāttān 11 6, 1, 176| akṣaṇvatā /~śīrṣaṇvatā /~antodāttāt ity eva, vasumān /~vasuśabda 12 6, 1, 177| hrasvāt ity eva, kumārīṇām /~antodāttāt ity eva, trapūṇām /~vasūnām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 6, 1, 179| START JKv_6,1.179:~ antodāttāt ity etan nivr̥ttam /~ṣaṭsañjjākebhyaḥ, 14 8, 2, 3 | śaturanumo nadyajādī (*6,1.173) antodāttāt ity eṣa svaro bhavati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL