Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
angakaryapratipattyartham 1
angakulam 1
angalisilalisikhandisukarasadmasuparvanam 1
angam 14
angamejayah 1
angamejayati 1
angana 1
Frequency    [«  »]
14 amantritasya
14 anabhidhanat
14 anantarah
14 angam
14 antodattat
14 anukarsana
14 apratyayah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

angam

   Ps, chap., par.
1 1, 1, 3 | sārvadhātuka-ādi-guṇeṣu ika-aṅgaṃ viśeṣyate /~medyate /~abighayuḥ /~ 2 1, 1, 41 | pratyagnimukhaḥ /~mukhaṃ sva-aṅgam (*6,2.167) ity uttarapada- 3 1, 1, 45 | śabdena lupte pratyaye yad-aṅgaṃ, tasya pratyaya-lakṣaṇaṃ 4 1, 3, 27 | svāṅgam iti /~kiṃ tarhi ? svam aṅgaṃ svāṅgam /~tena+iha na bhavati, 5 1, 3, 28 | gr̥hyate /~kiṃ tarhi ? svam aṅgaṃ svāṅgam /~tena+iha na bhavati , 6 3, 3, 81 | apaghanaḥ iti nipātyate, aṅgaṃ cet tad bhavati /~apaghanaḥ 7 3, 3, 81 | tad bhavati /~apaghanaḥ aṅgam /~avayavaḥ ekadeśaḥ, na 8 4, 2, 72 | START JKv_4,2.72:~ bahvac aṅgaṃ yasya asau bahvajaṅgao matup, 9 5, 4, 126| vraṇam ucyate /~dakṣiṇam aṅgaṃ vraṇitam asya vyādhena ity 10 6, 2, 70 | madhuvikārasya tasya madhu aṅgam /~aṅgāni iti kim ? paramamaireyaḥ /~ 11 7, 2, 99 | tricatuḥśabdau striyām, aṅgaṃ tu liṅgāntare, tadā apy 12 7, 2, 99 | tricatuḥśabdau liṅgāntare, striyām aṅgam, tadā ādeśau na bhavataḥ /~ 13 7, 3, 56 | caṅyabhyāsanimitte ṇau hinotir aṅgaṃ bhavati, tatra abhyāsanimitte 14 7, 3, 76 | pratiṣedhaḥ /~na ca hau kramir aṅgam, kiṃ tarhi, śapi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL