Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anantara 3
anantaradisv 1
anantaragrahanasamarthyad 1
anantarah 14
anantaram 16
anantaran 2
anantarapatyarupena 1
Frequency    [«  »]
14 alpa
14 amantritasya
14 anabhidhanat
14 anantarah
14 angam
14 antodattat
14 anukarsana
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

anantarah

   Ps, chap., par.
1 1, 1, 7 | 8,2.23) iti lopaḥ syāt /~anantarāḥ iti kim ? pacati panasam - 2 1, 4, 55 | START JKv_1,4.55:~ tat iti anantaraḥ kartā parāmr̥śyate /~tasya 3 1, 4, 60 | praṇītam /~abhiṣiktam /~gatir anantaraḥ (*6,2.49) iti svaraḥ, upasargāt (* 4 1, 4, 60 | bhavati /~cano hitaḥ /~gatir anantaraḥ (*6,2.49) iti svaraḥ /~gati- 5 1, 4, 80 | upasarga-artham /~gatayo hy anantarāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 4, 117| ārdhadhātukaṃ ca /~kiṃ liṅ eva anantaraḥ sambadhyate ? na+etad asti, 7 4, 1, 103| jaivantāyanaḥ, jaivantiḥ /~katham anantaraḥ aśvatthāmā drauṇāyanaḥ ity 8 5, 3, 109| anyatarasyāṃgrahaṇena anantaraḥ ṭhak prāpyate /~ekaśāleva 9 6, 2, 49 | prakr̥taḥ /~prahr̥taḥ /~anantaraḥ iti kim ? abhyuddhr̥taḥ /~ 10 6, 2, 50 | niti kr̥ti parato gatir anantaraḥ prakr̥tisvaro bhavati /~ 11 6, 2, 51 | udātto bhavati gatiś ca anantaraḥ prakr̥tisvaraḥ iti etad 12 6, 2, 110| pūrvapadaprakr̥tisvaratvena gatir anantaraḥ (*6,2.49) ity etad bhavati /~ 13 6, 2, 145| siṃhavinarditam /~suśabdāt gatir anantaraḥ (*6,2.49) iti prāpte upamānā 14 6, 2, 146| bhavateḥ karmaṇi ktaḥ /~gatir anantaraḥ (*6,2.49) ity atra hi karmaṇi


IntraText® (V89) Copyright 1996-2007 EuloTech SRL