Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anabhidhanac 1
anabhidhanad 2
anabhidhanan 3
anabhidhanat 14
anabhihita 1
anabhihitakarmadyasrayesvekatvadisu 1
anabhihitatvat 1
Frequency    [«  »]
14 ahan
14 alpa
14 amantritasya
14 anabhidhanat
14 anantarah
14 angam
14 antodattat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

anabhidhanat

   Ps, chap., par.
1 3, 1, 22 | rocate ity atra neṣyate, anabhidhānāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 1, 108| ṇyat tu bhāve na bhavty anabhidhānāt /~anupasarge ity eva, praghāto 3 3, 2, 1 | śr̥ṇoti ity atra na bhavati, anabhidhānāt /~śīlikāmibhakṣyācaribhyo 4 3, 2, 168| gr̥hyate na sanirdhātuḥ, anabhidhānāt vyāptinyāyād /~sannantebhyo 5 3, 3, 30 | grahaṇaṃ, na hiṃsa-arthasya, anabhidhānāt utkāro dhānyasya /~nikāro 6 3, 3, 158| bhavati, icchan karoti ? anabhidhānāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 4, 2, 60 | pratyayo na bhavaty eva, anabhidhānāt /~vidyālakṣaṇa-kalpasūtrāntād 8 4, 3, 12 | na śraddhāvān puruṣaḥ, anabhidhānāt /~śāradikaṃ śrāddham /~śāradam 9 4, 3, 121| rathāṅga eva+iṣyate, na anyatra anabhidhānāt /~rathasītāhalebhyo yadvidhāv 10 4, 4, 2 | iti pratyayo na bhavati, anabhidhānāt /~aṅgulyā khanati iti ca /~ 11 5, 1, 7 | pratyayo 'pi na bhavati, anabhidhānāt /~cakāro 'nukta-samuccaya- 12 5, 1, 103| dhanuṣo 'nyatra na bhavati, anabhidhānāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 5, 4, 19 | pākaḥ ity atra na bhavati, anabhidhānāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 3, 2 | dvivacanabahuvacanāntānāṃ tu stokādīnām anabhidhānāt samāsa eva na bhavati stokābhyāṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL