Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] amantritantam 4 amantritante 2 amantritasañjñam 1 amantritasya 14 amantritasyadir 1 amantritatinnighatayusmadasmadadesabhavah 1 amantrite 6 | Frequency [« »] 14 adhikrrtya 14 ahan 14 alpa 14 amantritasya 14 anabhidhanat 14 anantarah 14 angam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances amantritasya |
Ps, chap., par.
1 2, 1, 2 | anuprviśāti /~vakṣyati - āmantritasya ca (*6,1.198) /~āmantritasyādir 2 6, 1, 198| āmantritasya ca || PS_6,1.198 ||~ _____ 3 6, 1, 198| START JKv_6,1.198:~ āmantritasya ādir udātto bhavati /~devadatta, 4 8, 1, 8 | vākyāder āmantritasya asūyā-sammati-kopa-kutsana- 5 8, 1, 8 | padasamūho vākyam /~vākyāder āmantritasya dve bhavataḥ asūyāsammatikopakutsanabhartsaneṣu 6 8, 1, 8 | śobhanaḥ khalvasi māṇavaka /~āmantritasya iti kim ? udāro devadattaḥ /~ 7 8, 1, 17 | deditavyam /~vakṣyati - āmantritasya ca (*8,1.19) /~āmantritasya 8 8, 1, 17 | āmantritasya ca (*8,1.19) /~āmantritasya padāt parasya anudāttādeśo 9 8, 1, 18 | veditavyam /~vakṣyati - āmantritasya ca (*7,1.19) iti /~pacasi 10 8, 1, 19 | āmantritasya ca || PS_8,1.19 ||~ _____ 11 8, 1, 19 | START JKv_8,1.19:~ āmantritasya padasya padāt parasya apadādau 12 8, 1, 72 | devadatta, yajñadatta ity atra āmantritasya padāt parasya iti nighāto 13 8, 2, 95 | START JKv_8,2.95:~ vākyādeḥ āmantritasya iti bhartsane dvirvacanam 14 8, 2, 103| ca gamyamāne /~vākyāder āmantritasya asūyā-sammati-kopa-kutsana-