Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
alope 2
alothista 1
alotista 1
alpa 14
alpaakhyayam 1
alpabhyo 1
alpactaram 1
Frequency    [«  »]
14 adhika
14 adhikrrtya
14 ahan
14 alpa
14 amantritasya
14 anabhidhanat
14 anantarah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

alpa

   Ps, chap., par.
1 1, 1, 33 | prathama-carama-taya-alpa-ardha-katipaya-nemāś ca || 2 1, 1, 33 | nivr̥ttam /~prathama carama taya alpa ardha katipaya nema ity 3 1, 1, 45 | 7,3.52) iti ca-kārasya alpa-prāṇasya aghoṣasya tādr̥śa 4 2, 1, 38 | samāsasya alpaviṣayatāmācaṣṭe /~alpā pañcamī saṃsyate, na sarvā /~ 5 2, 2, 34 | alpa-ac-taram || PS_2,2.34 ||~ _____ 6 2, 3, 33 | kareṇa ca stoka-alpa-kr̥cchra-katipayasya asattva- 7 2, 3, 33 | START JKv_2,3.33:~ stoka alpa kr̥cchra katipaya ity etebhyo ' 8 4, 3, 98 | viśeṣasya na kṣatriyākhyā /~alpa-actara (*2,2.34), ajādy- 9 5, 2, 43 | syāt, prathama-carama-taya-alpa-ardha-katipaya. nemāś ca (* 10 5, 3, 64 | START JKv_5,3.64:~ yuva-alpa-śabdayoḥ kan ity ayam ādeśo 11 5, 4, 42 | bahv-alpa-arthāc chaskārakād anyatarasyām || 12 5, 4, 136| alpa-ākhyāyām || PS_5,4.136 ||~ _____ 13 7, 3, 48 | avidyamānā khaṭvā asyāḥ akhaṭvā, alpā akhaṭvā akhaṭvikā iti tadā 14 7, 3, 48 | atikrāntā khaṭvām atikhaṭvā, alpā atikhaṭva atikhaṭvikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL