Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] aham 45 ahamatravatsam 1 ahamyuh 1 ahan 14 ahani 16 ahanisyata 1 ahankaravan 1 | Frequency [« »] 15 yugapat 14 adhika 14 adhikrrtya 14 ahan 14 alpa 14 amantritasya 14 anabhidhanat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ahan |
Ps, chap., par.
1 1, 2, 45 | adhātuḥ iti kim ? hanter laṅ /~ahan /~alopaḥ syat /~apratyayaḥ 2 4, 1, 45 | kalyāṇa /~udāra /~purāṇa /~ahan /~bahuśabdo guṇavacana eva /~ 3 4, 2, 45 | ulūka /~śvan /~yuga /~ahan /~varatrā /~halabandha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 2, 75 | gambhīra /~itara /~śarman /~ahan /~loman /~veman /~varuṇa /~ 5 5, 4, 88 | vakṣyati, tasmin parabhūte ahan ity etasya ahnaḥ ity ayam 6 5, 4, 91 | START JKv_5,4.91:~ rājan ahan sakhi ity evam antāt prātipadikāt 7 6, 3, 110| evaṃpūrvasya ahnaśabdasya sthāne ahan ity ayam ādeśo bhavaty anyatarasyāṃ 8 6, 4, 145| START JKv_6,4.145:~ ahan ity etasya ṭakhor eva parataḥ 9 8, 2, 7 | ahobhiḥ /~ro 'supi (*8,2.69), ahan (*7,2.68) iti repharutvayor 10 8, 2, 7 | nidāgheti ? tatra samādhimāhuḥ /~ahan iti ruvidhau yad upādīyate 11 8, 2, 68 | ahan || PS_8,2.68 ||~ _____START 12 8, 2, 68 | START JKv_8,2.68:~ ahan ity etasya padasya ruḥ bhavati /~ 13 8, 2, 68 | he dīrghāho 'tra iti /~ahan ity atra tu lākṣaṇikatvād 14 8, 2, 69 | START JKv_8,2.69:~ ahan ity etasya rephādaśo bhavati