Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adhikrrtasya 1
adhikrrtatvad 1
adhikrrto 6
adhikrrtya 14
adhiksata 1
adhikumari 2
adhikyam 1
Frequency    [«  »]
15 yuc
15 yugapat
14 adhika
14 adhikrrtya
14 ahan
14 alpa
14 amantritasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

adhikrrtya

   Ps, chap., par.
1 1, 1, 45 | etasya bhasya (*6,4.129) ity adhikr̥tya tr̥tīya-ikavacane caturthy- 2 1, 4, 105| 105:~ lasya (*3,4.77) ity adhikr̥tya sāmānyena tib-ādayo vihitāḥ /~ 3 4, 3, 87 | adhikr̥tya kr̥te granthe || PS_4,3. 4 4, 3, 87 | JKv_4,3.87:~ tad ity eva /~adhikr̥tya+etad apekṣya dvitīyā /~adhikr̥tya 5 4, 3, 87 | adhikr̥tya+etad apekṣya dvitīyā /~adhikr̥tya prastutya, āgūrya ity arthaḥ /~ 6 4, 3, 87 | taditi dvitīyāsamarthād adhikr̥tya kr̥te ity etasminn arthe 7 4, 3, 87 | granthe iti kim ? subhdrām adhikr̥tya kr̥taḥ prāsādaḥ /~lubākhyāyikārthasya 8 4, 3, 87 | pratyayasya bahulam /~vāsavadattām adhikr̥tya kr̥tā ākhyāyikā vāsavadattā /~ 9 4, 3, 88 | JKv_4,3.88:~ tad ity eva, adhikr̥tya kr̥te granthe iti ca /~śiśukranda- 10 4, 3, 88 | samarthebhyaḥ chaḥ pratyayo bhavati adhikr̥tya kr̥te granthe /~aṇo 'pavādaḥ /~ 11 4, 3, 88 | krandanaṃ śiśukrandaḥ, tam adhikr̥tya kr̥to granthaḥ śiśukrandīyaḥ /~ 12 6, 2, 103| aparayāyātam /~adhirāmam adhikr̥tya kr̥to granthaḥ ādhirāmam /~ 13 6, 2, 105| uttarapadasya (*7,3.10) ity adhikr̥tya vihitā vr̥ddhiḥ, tadvaty 14 7, 3, 4 | ca atra bhavati /~svaram adhikr̥tya kr̥to granthaḥ sauvaraḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL