Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adhijigamsita 1
adhijigapayisati 1
adhijyadhanva 1
adhika 14
adhikadasah 2
adhikam 8
adhikara 3
Frequency    [«  »]
15 yanadeso
15 yuc
15 yugapat
14 adhika
14 adhikrrtya
14 ahan
14 alpa
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

adhika

   Ps, chap., par.
1 2, 1, 33| kr̥tyair adhika-ārtha-vacane || PS_2,1.33 ||~ _____ 2 2, 2, 25| saṅkhyayā 'vyaya-āsanna-adūra-adhika-saṅkhyāḥ saṅkhyeye || PS_ 3 2, 2, 25| saha avyaya-āsanna-adūra-adhika-saṅkhyāḥ samasyante bahuvrīhiś 4 2, 2, 25| brāhmaṇāḥ /~avyaya-āsanna-adūra-adhika-saṅkhyāḥ iti kim ? brāhmaṇāḥ 5 2, 2, 25| pañca /~saṅkhyeye iti kim ? adhikā viṃśatir gavām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 1, 95| kr̥tya-pradeśaḥ - kr̥tyair adhika-ārtha-vacane (*2,1.33), 7 5, 2, 45| tataś ced vivakṣā /~ekādaśa adhikā asminaśate ekādaśam śatam /~ 8 5, 2, 45| daśāntāt iti kim ? pañca adhikā asmin śate /~anta-grahaṇaṃ 9 5, 2, 45| iṣyate /~ekādaśa kārṣāpaṇā adhikā asmin kārṣāpaṇaśate ekādaśaṃ 10 5, 2, 45| na bhavati, ekādaśa māṣā adhikā asmin kārṣāpaṇaśate iti /~ 11 5, 2, 46| iha bhūt, goviṃśatir adhikā 'smin gośate iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 5, 2, 73| adhiko droṇaḥ khāryām /~adhikā khārī droṇena /~kartari 13 6, 2, 91| na bhūta-adhika-sañjīva-madra-aśma-kajjalam || 14 6, 2, 91| START JKv_6,2.91:~ bhūta adhika sañjīva madra aśman kajjala


IntraText® (V89) Copyright 1996-2007 EuloTech SRL