Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adhijigamsita 1 adhijigapayisati 1 adhijyadhanva 1 adhika 14 adhikadasah 2 adhikam 8 adhikara 3 | Frequency [« »] 15 yanadeso 15 yuc 15 yugapat 14 adhika 14 adhikrrtya 14 ahan 14 alpa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adhika |
Ps, chap., par.
1 2, 1, 33| kr̥tyair adhika-ārtha-vacane || PS_2,1.33 ||~ _____ 2 2, 2, 25| saṅkhyayā 'vyaya-āsanna-adūra-adhika-saṅkhyāḥ saṅkhyeye || PS_ 3 2, 2, 25| saha avyaya-āsanna-adūra-adhika-saṅkhyāḥ samasyante bahuvrīhiś 4 2, 2, 25| brāhmaṇāḥ /~avyaya-āsanna-adūra-adhika-saṅkhyāḥ iti kim ? brāhmaṇāḥ 5 2, 2, 25| pañca /~saṅkhyeye iti kim ? adhikā viṃśatir gavām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 1, 95| kr̥tya-pradeśaḥ - kr̥tyair adhika-ārtha-vacane (*2,1.33), 7 5, 2, 45| tataś ced vivakṣā /~ekādaśa adhikā asminaśate ekādaśam śatam /~ 8 5, 2, 45| daśāntāt iti kim ? pañca adhikā asmin śate /~anta-grahaṇaṃ 9 5, 2, 45| iṣyate /~ekādaśa kārṣāpaṇā adhikā asmin kārṣāpaṇaśate ekādaśaṃ 10 5, 2, 45| na bhavati, ekādaśa māṣā adhikā asmin kārṣāpaṇaśate iti /~ 11 5, 2, 46| iha mā bhūt, goviṃśatir adhikā 'smin gośate iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 5, 2, 73| adhiko droṇaḥ khāryām /~adhikā khārī droṇena /~kartari 13 6, 2, 91| na bhūta-adhika-sañjīva-madra-aśma-kajjalam || 14 6, 2, 91| START JKv_6,2.91:~ bhūta adhika sañjīva madra aśman kajjala