Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yogasya 6 yogat 1 yogau 1 yogavibhaga 13 yogavibhagah 21 yogavibhagakaranam 1 yogavibhagam 5 | Frequency [« »] 13 yajusi 13 yanita 13 yi 13 yogavibhaga 12 176 12 177 12 abhidhiyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yogavibhaga |
Ps, chap., par.
1 2, 1, 4 | kaṣṭaśritaḥ /~saha-grahaṇaṃ yogavibhāga-artham, tiṅāpi saha yathā 2 2, 4, 43 | avadhīṣṭām, avadhiṣuḥ /~yogavibhāga uttara-arthaḥ /~ātmanepadeṣu 3 3, 1, 9 | putrakāmyati /~vastrakāmyati /~yogavibhāga uttaratra kyaco 'nuvr̥tty- 4 3, 2, 72 | yajñe varuṇasya avayā asi /~yogavibhāga uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 2, 107| sūryamubhayato dadarśa /~yogavibhāga uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 3, 115| jopanam /~śayanam /~āsanam /~yogavibhāga uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 3, 159| kriyātipattau lr̥ṅ bhavati /~yogavibhāga uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 3, 3, 162| dhātoḥ vidhyādiṣu artheṣu /~yogavibhāga uttarārthaḥ /~vidhau tāvat - 9 4, 3, 44 | yavāḥ /~graiṣmāḥ vrīhayaḥ /~yogavibhāga uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 4, 3, 90 | pūrvairuṣitaṃ so 'bhijanaḥ /~yogavibhāga uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 4, 4, 3 | śārṅgaverikam /~mārīcikam /~yogavibhāga uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 5, 2, 103| bhavati /~tāpasaḥ /~sāhasraḥ /~yogavibhāga uttarārthaḥ, yathāsaṅkhyārthaś 13 6, 3, 84 | samānodarkāḥ /~samānasya iti yogavibhāga iṣṭaprasiddhyarthaḥ kriyate /~