Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yeyah 2
yeyam 2
yeyamamavasya 1
yi 13
yibhasa 1
yidagamah 1
yidagamo 1
Frequency    [«  »]
13 yaja
13 yajusi
13 yanita
13 yi
13 yogavibhaga
12 176
12 177
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yi

   Ps, chap., par.
1 1, 1, 45 | ṭeretvasya-aparanimittakatvād yi-i-varṇayor dīdhī-vevyoḥ (* 2 6, 1, 79 | vānto yi pratyaye || PS_6,1.79 ||~ _____ 3 6, 1, 79 | rāyam icchati raiyati /~yi iti kim ? yobhyām /~naubhyām /~ 4 6, 1, 80 | ecaḥ iti vartate, vānto yi pratyaye iti ca /~dhātor 5 6, 4, 12 | dīrghavidherupadhāniyamānme hanta yi dīrghavidhau ca na doṣaḥ //~ 6 6, 4, 118| lopo yi || PS_6,4.118 ||~ _____ 7 7, 1, 65 | āṅo yi || PS_7,1.65 ||~ _____START 8 7, 4, 22 | ayaṅ yi kṅiti || PS_7,4.22 ||~ _____ 9 7, 4, 22 | praśayya /~upaśayya /~yi iti kim ? śiśye /~kṅiti 10 7, 4, 23 | ūhateḥ iti kim ? samīhyate /~yi ity eva, samūhitam /~kṅiti 11 7, 4, 28 | asārvadhātuke ity eva, bibhr̥yāt /~yi ity eva, kr̥ṣīṣṭa /~hr̥ṣīṣṭa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 7, 4, 29 | iti guṇo na pravartate /~yi ity eva, svr̥ṣīṣṭa /~dhvr̥ṣīṣṭa /~ 13 7, 4, 53 | yi-ivarnayor dīdhī-vevyoḥ ||


IntraText® (V89) Copyright 1996-2007 EuloTech SRL