Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yajumsi 1
yajuruditam 1
yajus 1
yajusi 13
yajusidamidrrsam 1
yajuskah 1
yajuskalpam 1
Frequency    [«  »]
13 vrrsa
13 y
13 yaja
13 yajusi
13 yanita
13 yi
13 yogavibhaga
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yajusi

   Ps, chap., par.
1 6, 1, 117| 117:~ uraḥśabdaḥ eṅantaḥ yajuṣi viṣaye ati rakr̥tyā bhavati /~ 2 6, 1, 117| uro antarikṣaṃ sajūḥ iti /~yajuṣi pādānām abhāvāt anantaḥpādarthaṃ 3 6, 1, 118| START JKv_6,1.118:~ yajuṣi ity eva /~āpo juṣāṇo vr̥ṣṇo 4 6, 1, 118| yāvambike śabdāt pūrvau yajuṣi paṭhitau te ati parataḥ 5 6, 1, 119| tadādau cākāre yaḥ pūrvaḥ sa yajusi viṣaye ati prakr̥tyā bhavati /~ 6 6, 1, 120| START JKv_6,1.120:~ yajuṣi ity eva /~anudātte ca ati 7 6, 1, 120| kavargadhakārapare parato yajusi viṣaye eṅ prakr̥tyā bhavati /~ 8 6, 1, 121| START JKv_6,1.121:~ yajuṣi ity eva /~anudātte iti caśabdena 9 6, 1, 121| nudātte akārādau parato yajuṣi viṣaye eṅ prakr̥tyā bhavati /~ 10 7, 4, 38 | deva-sumnayor yajuṣi kāṭhake || PS_7,4.38 ||~ _____ 11 7, 4, 38 | ākārādeśo bhavati kāṭhake yajuṣi /~devāyate yajamānāya /~ 12 7, 4, 38 | sumnāyanato havāmahe /~yajuṣi iti kim ? devāñ jigāti sumnayuḥ /~ 13 8, 3, 102| START JKv_8,3.102:~ yajuṣi viṣaye yuṣmattattatakṣuḥṣu


IntraText® (V89) Copyright 1996-2007 EuloTech SRL