Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yajumsi 1 yajuruditam 1 yajus 1 yajusi 13 yajusidamidrrsam 1 yajuskah 1 yajuskalpam 1 | Frequency [« »] 13 vrrsa 13 y 13 yaja 13 yajusi 13 yanita 13 yi 13 yogavibhaga | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yajusi |
Ps, chap., par.
1 6, 1, 117| 117:~ uraḥśabdaḥ eṅantaḥ yajuṣi viṣaye ati rakr̥tyā bhavati /~ 2 6, 1, 117| uro antarikṣaṃ sajūḥ iti /~yajuṣi pādānām abhāvāt anantaḥpādarthaṃ 3 6, 1, 118| START JKv_6,1.118:~ yajuṣi ity eva /~āpo juṣāṇo vr̥ṣṇo 4 6, 1, 118| yāvambike śabdāt pūrvau yajuṣi paṭhitau te ati parataḥ 5 6, 1, 119| tadādau cākāre yaḥ pūrvaḥ sa yajusi viṣaye ati prakr̥tyā bhavati /~ 6 6, 1, 120| START JKv_6,1.120:~ yajuṣi ity eva /~anudātte ca ati 7 6, 1, 120| kavargadhakārapare parato yajusi viṣaye eṅ prakr̥tyā bhavati /~ 8 6, 1, 121| START JKv_6,1.121:~ yajuṣi ity eva /~anudātte iti caśabdena 9 6, 1, 121| nudātte akārādau parato yajuṣi viṣaye eṅ prakr̥tyā bhavati /~ 10 7, 4, 38 | deva-sumnayor yajuṣi kāṭhake || PS_7,4.38 ||~ _____ 11 7, 4, 38 | ākārādeśo bhavati kāṭhake yajuṣi /~devāyate yajamānāya /~ 12 7, 4, 38 | sumnāyanato havāmahe /~yajuṣi iti kim ? devāñ jigāti sumnayuḥ /~ 13 8, 3, 102| START JKv_8,3.102:~ yajuṣi viṣaye yuṣmattattatakṣuḥṣu