Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yair 2 yairapi 1 yaj 4 yaja 13 yajadayah 1 yajadhvainam 2 yajadhvam 2 | Frequency [« »] 13 viseso 13 vrrsa 13 y 13 yaja 13 yajusi 13 yanita 13 yi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yaja |
Ps, chap., par.
1 3, 2, 166| yaja-japa-daśāṃ yaṅaḥ || PS_3, 2 3, 3, 90 | yaja-yāca-yata-viccha-praccha- 3 3, 3, 90 | ca kārake iti vartate /~yaja-ādibhyo dhātubhyo naṅ pratyayo 4 4, 4, 140| śrauṣaṭ iti caturakṣaram /~yaja iti dvyakṣaram /~ye yajāmahe 5 6, 1, 15 | ñiṣvapa śaye /~yajādayaḥ - yaja devapūjāsaṃgatikaranadānesu 6 6, 1, 15 | svapi - suptaḥ /~suptavān /~yaja - iṣṭaḥ /~iṣṭavān /~vapa - 7 6, 1, 17 | suṣvāpa /~suṣvapitha /~yaja iyāja /~iyajitha /~ḍuvap - 8 7, 3, 66 | yaja-yāca-ruca-pravaca-rcaś ca || 9 7, 3, 66 | START JKv_7,3.66:~ yaja yāca ruca pravaca r̥ca ity 10 7, 3, 66 | kavargādeśo na bhavati /~yaja - yājyam /~yāca - yācyam /~ 11 8, 2, 36 | vraśca-bhrasja-sr̥ja-mr̥ja-yaja-rāja-bhrāja-ccha-śāṃ ṣaḥ || 12 8, 2, 36 | vraśca bhrasja sr̥ja mr̥ja yaja rāja bhrāja ity eteṣām, 13 8, 2, 36 | mārṣṭavyam /~kaṃsaparimr̥ṭ /~yaja - yaṣṭā /~yaṣṭum /~yaṣṭavyam /~