Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] visesena 1 visesesu 3 visesnena 1 viseso 13 visesya 2 visesyakalam 1 visesyam 1 | Frequency [« »] 13 vana 13 vipsayam 13 visaya 13 viseso 13 vrrsa 13 y 13 yaja | Jayaditya & Vamana Kasikavrtti IntraText - Concordances viseso |
Ps, chap., par.
1 1, 2, 65 | arthe /~evakāro 'vadhāraṇe /~viśeṣo vairūpyam /~vr̥ddha-yuva- 2 1, 2, 65 | ca bhāgavittikasya aparo viśeṣo vidyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 2, 66 | śiṣyate, tal-lakṣaṇaś ced-eva viśeṣo bhavati /~puṃsaḥ iva asyāḥ 4 1, 2, 67 | strīpuṃsalakṣaṇaścedeva viśeṣo bhavati /~brāhmaṇaś ca mayūrī 5 1, 3, 11 | tr̥tīyā /~svarito nāma svara-viśeṣo varṇa-dharmaḥ /~tena cihṇena 6 2, 1, 60 | START JKv_2,1.60:~ nañaiva viśeṣo yasya, sarvamanyat prakr̥tyādikaṃ 7 2, 4, 70 | gotre (*4,2.111) iti /~tatra viśeṣo na asti /~kauṇḍināśchātrāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 3, 2, 56 | na ca lyuṭaḥ khyunaś ca viśeṣo 'sti, tatra kiṃ pratiṣedhena ? 9 4, 2, 4 | yuktasya kālasya rātryādi-viśeṣo 'bhidhīyate /~yāvan kāle 10 4, 3, 98 | eva, na ca atra vun-vuñor viśeṣo vidyate, kimarthaṃ vāsudeva- 11 4, 3, 100| vr̥ddhi-nimitteṣu ca vuñādiṣu viśeṣo na asti iti /~madravr̥jyoḥ 12 4, 4, 67 | hy atra ṭhañaṣ ṭiṭhano vā viśeṣo 'sti ? māṃsaudana-grahaṇaṃ 13 6, 1, 12 | sayāgamasya ādeśasya ca viśeṣo na asti /~carācaraḥ /~calācala /~