Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] viprayoga 1 vipsa 9 vipsasu 2 vipsayam 13 vipsayoga 1 vipsayoh 2 vipunati 1 | Frequency [« »] 13 uttama 13 vadava 13 vana 13 vipsayam 13 visaya 13 viseso 13 vrrsa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vipsayam |
Ps, chap., par.
1 1, 4, 90| itthaṃ-bhūta-ākhyāne, bhāge, vīpsāyāṃ ca viśāya-bhūtāyāṃ prati 2 1, 4, 90| pari syāt /~māmanu syāt /~vīpsāyām - vr̥kṣaṃ vr̥kṣam prati 3 2, 1, 6 | rūpayogyam bhavati ity arthaḥ /~vīpsāyām -- arthamarthaṃ prati pratyartham /~ [# 4 5, 4, 1 | pādaśatasya saṅkhyāder vīpsāyāṃ vun lopaś ca || PS_5,4.1 ||~ _____ 5 5, 4, 1 | saṅkhyādeḥ prātipadikasya vīpsāyāṃ dyotyāyāṃ vun pratyayo bhavati /~ 6 5, 4, 1 | kim ? pādaṃ pādaṃ dadāti /~vīpsāyām iti kim ? dvau pādau dadāti /~ 7 5, 4, 43| saṅkhyā-ekavacanāc ca vīpsāyām || PS_5,4.43 ||~ _____START 8 5, 4, 43| prātipadikebhyaḥ ekavacanāc ca vīpsāyāṃ dyotyāyāṃ śaspratyayo bhavati 9 5, 4, 43| ghaṭaṃ ghaṭaṃ dadāti /~vīpsāyām iti kim ? dvau dadāti /~ 10 5, 4, 77| katham anayor dvandvaḥ ? vīpsāyāṃ dvandvo nipātyate /~ahanyahani 11 6, 3, 55| iti saṅkhyaikavacanāc ca vīpsāyām (*5,4.43) iti śas pratyayaḥ /~ 12 8, 1, 4 | JKv_8,1.4:~ nitye cārthe vipsāyāṃ ca yad vartate tasya dve 13 8, 1, 12| svārthe etad dvirvacanam, na vīpsāyām /~atra hi dvāv eva māṣau