Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vadateh 2 vadater 4 vadati 7 vadava 13 vadavad 1 vadavadah 1 vadavah 2 | Frequency [« »] 13 upapadam 13 urdhva 13 uttama 13 vadava 13 vana 13 vipsayam 13 visaya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vadava |
Ps, chap., par.
1 1, 1, 45 | vyañjana-paśu. śakuny-aśva-vaḍava-pūrvāpara-adharottarāṇām (* 2 2, 4, 27 | pūrvavalliṅgaṃ bhavati /~aśvaś ca vaḍavā ca aśvavaḍavau /~artha-atideśaś 3 3, 1, 104| upasaryā gauḥ /~upasaryā vaḍavā /~kālyā prajane iti kim ? 4 4, 1, 42 | oṣadhiḥ /~nīlī gauḥ /~nīlī vaḍavā /~sañjñāyāṃ vā /~nīlī, nīlā /~ 5 4, 1, 43 | pratyayo bhavati /~śoṇī, śoṇā vaḍavā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 2, 45 | badhyeta cāñ vuñā //~khaṇdikā /~vaḍavā /~kṣudrakamālavāt senāsañjñāyām /~ 7 5, 1, 124| saukhyam /~brāhmaṇa /~vāḍava /~māṇava /~cora /~mūka /~ 8 5, 2, 12 | samāṃsamīnā gauḥ /~samāṃsamīnā vaḍavā /~pūrvapade supo 'lug vaktavyaḥ /~ 9 5, 2, 13 | dyaśvīnā gauḥ /~adyaśvīnā vaḍavā /~kecit tu vijāyate iti 10 5, 2, 116| sañjñā balākā mālā vīṇā vaḍavā aṣṭakā patākā karman carman 11 6, 2, 42 | lāvaṇyavirahitā ucyate /~pāre vaḍavā iva pārevaḍavā /~nipātanādivārthe 12 7, 1, 51 | sugāgamo bhavati /~aśvasyati vaḍavā /~kṣīrasyati māṇavakaḥ /~ 13 7, 1, 65 | ālambhyā gauḥ /~ālambhyā vaḍavā /~prāk pratyayotpatteḥ numi