Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vadateh 2
vadater 4
vadati 7
vadava 13
vadavad 1
vadavadah 1
vadavah 2
Frequency    [«  »]
13 upapadam
13 urdhva
13 uttama
13 vadava
13 vana
13 vipsayam
13 visaya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vadava

   Ps, chap., par.
1 1, 1, 45 | vyañjana-paśu. śakuny-aśva-vaḍava-pūrvāpara-adharottarāṇām (* 2 2, 4, 27 | pūrvavalliṅgaṃ bhavati /~aśvaś ca vaḍavā ca aśvavaḍavau /~artha-atideśaś 3 3, 1, 104| upasaryā gauḥ /~upasaryā vaḍavā /~kālyā prajane iti kim ? 4 4, 1, 42 | oṣadhiḥ /~nīlī gauḥ /~nīlī vaḍavā /~sañjñāyāṃ /~nīlī, nīlā /~ 5 4, 1, 43 | pratyayo bhavati /~śoṇī, śoṇā vaḍavā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 2, 45 | badhyeta cāñ vuñā //~khaṇdikā /~vaḍavā /~kṣudrakamālavāt senāsañjñāyām /~ 7 5, 1, 124| saukhyam /~brāhmaṇa /~vāḍava /~māṇava /~cora /~mūka /~ 8 5, 2, 12 | samāṃsamīnā gauḥ /~samāṃsamīnā vaḍavā /~pūrvapade supo 'lug vaktavyaḥ /~ 9 5, 2, 13 | dyaśvīnā gauḥ /~adyaśvīnā vaḍavā /~kecit tu vijāyate iti 10 5, 2, 116| sañjñā balākā mālā vīṇā vaḍavā aṣṭakā patākā karman carman 11 6, 2, 42 | lāvaṇyavirahitā ucyate /~pāre vaḍavā iva pārevaḍavā /~nipātanādivārthe 12 7, 1, 51 | sugāgamo bhavati /~aśvasyati vaḍavā /~kṣīrasyati māṇavakaḥ /~ 13 7, 1, 65 | ālambhyā gauḥ /~ālambhyā vaḍavā /~prāk pratyayotpatteḥ numi


IntraText® (V89) Copyright 1996-2007 EuloTech SRL