Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] utsukah 4 uttabdha 1 uttabhita 5 uttama 13 uttamadhva 1 uttamagavah 1 uttamagrahanam 1 | Frequency [« »] 13 upamanam 13 upapadam 13 urdhva 13 uttama 13 vadava 13 vana 13 vipsayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances uttama |
Ps, chap., par.
1 1, 4, 101| yathākramaṃ prathama-madhyama-uttama-sañjñā bhavanti /~tip, tas, 2 1, 4, 101| uttamaḥ /~prathama-madhyama-uttama-pradeśāḥ - śeṣe prathamaḥ (* 3 1, 4, 106| ca manya-upapade manyater uttama ekavac ca || PS_1,4.106 ||~ _____ 4 1, 4, 106| madhyama-uttamayoḥ prāptayoḥ uttama-madhyamau vidhīyete /~prahāse 5 1, 4, 108| 108:~ śeṣaḥ iti madhyama-uttama-viṣayād anya ucyate /~yatra 6 2, 1, 61 | san-mahat-parama-uttama-utkr̥ṣṭāḥ pūjyamānaiḥ || 7 2, 1, 61 | 1.61:~ sat mahat parama uttama utkr̥ṣṭa ity ete pūjyamānaiḥ 8 3, 2, 115| ucyate /~cakāra /~jahāra /~uttama-viṣaye 'pi cittavyākṣepāt 9 4, 1, 78 | yaṅaś cāp (*4,1.74) iti /~uttama-śabdaḥ svabhāvāt triprabhr̥tīnāmantyamakṣaramāha /~ 10 4, 2, 138| madhyamadhyamaṃ cāṇ caraṇe /~uttama /~aṅga /~vaṅga /~magadha /~ 11 4, 3, 5 | para-avara-adhama-uttama-pūrvāc ca || PS_4,3.5 ||~ _____ 12 4, 3, 5 | 3.5:~ para avara adhama uttama ity evaṃ pūrvāc ca ardhāt 13 5, 4, 90 | uttama-ekābhyāṃ ca || PS_5,4.90 ||~ _____