Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uravasradbhyam 1
uravyah 1
urdham 1
urdhva 13
urdhvad 1
urdhvadehac 1
urdhvajanuh 1
Frequency    [«  »]
13 ubhayatra
13 upamanam
13 upapadam
13 urdhva
13 uttama
13 vadava
13 vana
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

urdhva

   Ps, chap., par.
1 1, 2, 29 | tatra yaḥ samāne sthāne ūrdhva-bhaga-niṣpanno 'c sa udātta- 2 3, 3, 9 | liṅ ca+ūrdhva-mauhūrtike || PS_3,3.9 ||~ _____ 3 3, 3, 9 | iti sarvam anuvartate /~ūrdhva-mauhūrtike bhaviṣyati kāle 4 3, 3, 164| liṅ ca+ūrdhva-mauhūrtike || PS_3,3.164 ||~ _____ 5 3, 3, 164| praiṣādiṣu gamyamāneṣu ūrdhva-mauhūrtike 'rthe vartamānād 6 3, 3, 165| JKv_3,3.165:~ praiṣādiṣu ūrdhva-mauhūrtike iti vartate /~ 7 3, 3, 165| upapade praiṣādiṣu gamyamāneṣu ūrdhva-mauhūrtike 'rthe vartamānād 8 3, 4, 44 | kartr̥-grahaṇam anuvartate /~ūrdhva-śabde kartr̥-vācini upapade 9 4, 3, 60 | vaktavyaḥ /~aurdhvandamikaḥ /~ūrdhva-śabdena samānārtha ūrdhvandama- 10 5, 3, 83 | chabdarūpaṃ tasya lopo bhavati /~ūrdhva-grahaṇaṃ sarvalopārtham /~ 11 6, 3, 134| abhī ṣu ṇaḥ sakhīnām /~ūrdhva ū ṣu ṇa ūtaye /~suñaḥ (* 12 8, 3, 105| abhī ṣu ṇaḥ sakhīnām /~ūrdhva ū ṣu ṇa ūtaye //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 8, 4, 27 | abhī ṣu ṇaḥ sakhīnām /~ūrdhva ū ṣu ṇa ūtaye /~asmadādeśo '


IntraText® (V89) Copyright 1996-2007 EuloTech SRL