Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] upapadac 2 upapadad 2 upapadakarta 1 upapadam 13 upapadani 1 upapadantaresv 1 upapadany 1 | Frequency [« »] 13 ubhayam 13 ubhayatra 13 upamanam 13 upapadam 13 urdhva 13 uttama 13 vadava | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upapadam |
Ps, chap., par.
1 1, 3, 77 | śrūyamāṇaṃ śabda-antaram upapadam /~tena pratīyamāne kartr- 2 2, 2, 19 | upapadam atiṅ || PS_2,2.19 ||~ _____ 3 2, 2, 19 | 19:~ nityam iti vartate /~upapadam atiṅantaṃ samarthena śabdāntareṇa 4 2, 2, 20 | amā+eva yat tulya-vidhānam upapadaṃ tasya samāso yathā syāt, 5 2, 2, 21 | yad amā+eva tulyavidhānam upapadaṃ tasya prāpte, yathā upadaṃśas 6 2, 3, 14 | 2,3.14:~ kriyārthā kriyā upapadaṃ yasya so 'yaṃ kriyārthopapāḥ /~ 7 3, 1, 92 | tatra+upapadaṃ saptamīstham || PS_3,1.92 ||~ _____ 8 3, 1, 92 | bhavati /~upapada-pradeśāḥ - upapadam atiṅ (*2,2.19) ity evam 9 3, 2, 96 | bhavati /~asattvavācitvān na+upapadaṃ karmaṇā viśeṣyate /~sahayudhvā /~ 10 3, 3, 146| kiṃkila-śabdaḥ samudāya eva upapadam /~asty-arthāḥ astibhavati - 11 3, 3, 170| āvaśyakam /~upādhirayaṃ, na+upapadam /~avaśyaṃ bhāvaviśiṣṭe ādhamarṇyaviśiṣṭe 12 3, 4, 24 | amaiva yat tulya-vidhānam upapadaṃ tat samasyate, na anyat 13 6, 1, 169| kim /~agnicitā /~somasutā upapadam atiṅ (*2,2.19) ity ayaṃ