Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] upamanad 6 upamanagrahanam 1 upamanalaksano 1 upamanam 13 upamanani 3 upamanapurvam 1 upamanartho 1 | Frequency [« »] 13 trrna 13 ubhayam 13 ubhayatra 13 upamanam 13 upapadam 13 urdhva 13 uttama | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upamanam |
Ps, chap., par.
1 2, 1, 55 | 55:~ upamīyate 'nena ity upamānam /~upamāna-vācīni subantāni 2 3, 2, 79 | pratyaya-arthasya kartur upamānam /~uṣṭra iva krośati uṣṭrakrośī /~ 3 3, 4, 45 | 45:~ upamīyate 'nena ity upamānam /~upmāne karmaṇi upapade, 4 5, 4, 98 | yaḥ sakthiśabdaḥ, cakārād upamānaṃ ca, tadantāt tatpuruṣāṭ 5 6, 1, 204| sañjñāyām upamānam || PS_6,1.204 ||~ _____ 6 6, 1, 204| kim ? agnir māṇavakaḥ /~upamānam iti kim ? devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 1, 215| vidhīyate /~veṇur iva veṇuḥ ity upamānaṃ yadā sañjñā bhavati, tadā 8 6, 1, 215| bhavati, tadā sañjñāyām upamānam (*6,1.204) iti nityam ādyudāttatvam 9 6, 2, 80 | upamanaṃ śabda-artha-prakr̥tāv eva || 10 6, 2, 80 | uttarapade ādyudāttaṃ bhavati /~upamānaṃ niyamyate /~uṣṭrakrośī /~ 11 6, 2, 127| cīram upamānam || PS_6,2.127 ||~ _____ 12 6, 2, 127| paṭacīram /~ambalacīram /~upamānam iti kim ? paramacīram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 6, 2, 135| darbhakāṇḍam /~śarakāṇḍam /~cīram upamānam (*6,2.127) ity uktam, anupamānam