Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ubhayathapi 1
ubhayathapyacaryopasarjanascantevasi 1
ubhayato 1
ubhayatra 13
ubhayatravibhasa 2
ubhayatravibhaseyam 1
ubhayavi 1
Frequency    [«  »]
13 tebhyah
13 trrna
13 ubhayam
13 ubhayatra
13 upamanam
13 upapadam
13 urdhva
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ubhayatra

   Ps, chap., par.
1 1, 1, 44 | paścād vikalpaḥ pravartate /~ubhayatra-vibhāṣāḥ prayojayanti /~ 2 1, 1, 45 | āvadhiṣṭa iti ātmanepadam ubhayatra api bhavati /~ādeśa-grahaṇaṃ 3 2, 2, 21 | tatpuruṣaś ca samāso bhavati /~ubhayatra-vibhāśeyam /~yad amā+eva 4 2, 4, 2 | eva, vr̥kṣa-mr̥ga-ādīnām ubhayatra iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 1, 70 | START JKv_3,1.70:~ ubhayatra vibhāṣeyam /~ṭubhrāśr̥, 6 3, 2, 114| yadi iti na anuvartate /~ubhayatra vibhāśeyam /~abhijñā-vacane 7 4, 1, 108| vacanam /~anāṅgirase tu ubhayatra pāṭhasāmarthyāt pratyayadvayam 8 4, 1, 165| sapiṇḍāḥ smaryante /~yeṣām ubhayatra daśāhāni kulasyannaṃ na 9 4, 3, 141| pālāśam /~khādiram /~yavāsam /~ubhayatra vibhāṣeyam /~palāśakhadiraśiṃśipāspandanānām 10 6, 2, 196| prāpte vikalpo 'yam iti seyam ubhayatra vibhāṣa bhavati /~tatpuruṣe 11 6, 3, 13 | cakrebandhaḥ, cakrabandhaḥ /~ubhayatra vibhāṣeyam /~svaṅgād dhi 12 7, 2, 29 | ubhayor iha grahaṇam ity ubhayatra vibhāṣā iyam /~lomāni mūrdhajāni 13 8, 1, 44 | saṃśayaviṣayasya tena yogaḥ iti ubhayatra pratiṣedhena bhavitavyam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL